________________
मूलाराधना
४२४
है इसको अभ्यंतर सल्लेखना भी कहते हैं. और शरीर उत्तरोत्तर कृश करते जाना उसको शरीर सल्लेखना कहते हैं इसीको बाह्य सल्लेखना यह भी नाम है.
तर,
कला यह
बासलेखनानिरूपणार्थः उत्तर प्रबंधः
सव्वे रसे पदे णिज्जू हित्ता दु पतलुक्खेण || अणदरेणुवधाणेण सहिइ य अप्पयं कमसो ॥ २०७ ॥
विजयोश्या - सधे रसे सर्वान्मसान | प्रकर्ष नीताः प्रणीनाः तान् अतिशयवन इत्यर्थः । णिज्जूद्दिन्ता त्यक्त्वा । अण्णदरंवधाणेण । अन्यनरेणावग्रहेण । अध्यगं आत्मानं शरीरं । कमसो श्रमशः । सलिहदि तनूकरोति ।
मूलागी प्रकर्ष नीताः प्रणीताः वानतिशयवत इंद्रियबलवर्द्धनानित्यर्थः । ज्जूद्दित्ता त्यक्वा । पाहारेण । उभाग अवग्रहविशेषेण । सहितीकरोति । अपरी स्वारी |
लेखनाका यहां विस्तृत वर्णन करते हैं---
अर्थ - इंद्रियों का बल बढानेवाले संपूर्ण रसोंका त्याग करके और विशिष्ट नियम ग्रहण करके प्राप्त हुए रूक्षभोजन के द्वारा अपना शरीर क्षपक क्रमशः क्षीण करता है.
वार्थ तपो व्याचष्टे
अणण अवमोयरियं चाओ य रसाण वृत्तिपरिसंखा ॥ कायकिलेसो सेज्जा य त्रिवित्ता बाहिरतवो सो ॥ २०८ ॥
अतिरवमोदर्य वृत्तिसंख्या रसोज्झनम् ॥
कायक्लेशो विविक्ता च शय्या षोढा पहिस्तपः ॥ २०५ ॥
विजयोदया -अणसणे अनशनं । उत्रमोदरियं अत्रमोद च । चागो य रसाणं त्यागो रसानां । बुत्तिपरिसंखा वृत्तिपरिसंख्यानं । कायकिलेसो कायक्लेशः । सेज्जा विचित्ता विधिशय्या । बाहिरतवो सो बाह्य तपस्तत् ।
आश्वासः
इ
४२४