SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ मूलाराधना भाषा ४२२ पुयाए भावणाए चिरकालं हि विहरेज्ज सुद्धाए । कारण अनमी, दाणाणणे चरिते य । २०४ ।। विधाय विधिना दृष्टिज्ञानचारित्रशोधनम् ।। चिरं विहरतां षष्ट्या यतिभावनयानया ॥ २०२॥ इति भाषमासूत्रम् । • विजयोदया-पत्याए भावपाए पलया पंचप्रकाग्या भावनया सह । चिरकाल बिहरज चिरं प्रवर्नेत । मुद्धा शुद्धया । काऊण कृत्या । अत्तसोधि आत्मशुद्धि । ईसणणणे चरित य रत्नत्रय निगतिचारो भूत्वा । एतस्यां पंचविधा असं क्लिष्टभावनायर्या श्रपकः प्रवर्ततामिति शिक्षा प्रयच्छतिःमृलारा-विहरेज्ज प्रवतते । अत्तसुद्धिं आत्मशुद्धिं । भावना । सूत्रतः १०१ अंकतः २५ ॥ अर्थ-इन पांच प्रकारको शद्ध भावनायें चिरकाल तक मनमें धारण कर मुनिराज अपने आत्माकी शुद्धि करत है और सम्यग्दर्शन, ज्ञान और चारित्रमें निरतिचार प्रवृत्ति करते हैं. व्यावर्णितभावनानंतर मलेग्ननेन्यधिकार संबंधमानए एवं गात्रमाणो भिक्खू साहवर्ण उपकमइ ॥ णाणाबिहेण तबसा बज्झेणभंतरण तह। ।। २०५॥ साधुः सल्लेखनां कर्तुमित्थं भावितमानसः।। तपसा यतते सम्यक् वाद्येनाभ्यंतरेण च ।। २०३ ।। विजयोदया-एवं भावभाणो इनि गये उक्तेन प्रकारेण भावनापरः । भिक्खू सलाहणं सल्लेखनां तनूकरणं । इयक्रमाप्रारभते । केन जाणायिहेण नानाप्रकारपण । तवसा बझणभतरेण तद्दा बाह्याभ्यंतरेण तपसा च । अथैयं विधभावनापरस्य मुमुक्षोः सल्लेखनां गाथाषट्पष्टया व्याख्यातुकामः पूर्व तदुपक्रमोपायमुदिशति--
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy