SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ मूलारायना ४२० FORNER स्वसुर्विधर्मतां दृष्टा जिनकल्पीय संयतः ॥ पकत्वभावनाभ्यासो न मुवति कदाचन ।। ११९ ॥ इति पकत्वं । विजयोदया- यथा जिनकलिएको जिनकल्पकं प्रपत्रो नागदत्तो नाम मुनिर्भगिन्यामयोग कारयंत्यमपि एकत्व भाषनया । ण मूढो मोहन गतः । तथैव नपकोऽपि न मुवतीमि गाथार्थः । गावभावना ॥ मूलारा-विधम्मितीर बिडव्यमानायां। जिष्णकप्पिश्रो जिनकल्पमापरणविशेष । प्रतिपनो नागदत्तो नाम मुनिः || अर्थ-जिनकल्प अवस्थाको प्राप्त हुवे नागदत्त नामक मुनि अयोग्य कार्य करानेरली अपनी रहिनपर मोहयुक्त नहीं हुये. क्षपक मुनि भी एकत्यभावनाके बलसे मोहयुक्त नहीं होते है ऐसा गाथार्थ है. एकत्वमावना समाप्त हुई, gician पंचमी प्रानवाटभावना नाचगान अकानपत्रा धृतिः संब यलं धृतियलं नस्य भावनाभ्यासः असकर कानग्त्रया चुनिः। तथा धृतियारभावनया दुरदपरीपहचभ्वा ।। युध्यतीति निगइति 1--- कमिणा परीसहचमू अन्भुइ जइ वि सोवसग्गावि || दुद्धरपहकरवेगा भयजणणी अप्पसत्ताणं । २०२॥ उपसर्गमहायोधा परीषहचमूं परां॥ कुर्वाणामल्पसत्वानां दुर्निचाररया 'भयम् ।। २००॥ विजयोदया-कसिष्णा कृत्स्ना । परीसरनाम पीपहलेना शुदादिद्वाविंशतिदुःखपृतनति यावत् । अन्भुर माभिमुख्येनोनिष्ठति । जइवि यागि सोक्सग्गा वि चतुर्विधोयलग सह वर्तमानाधि । दुद्धरणहरवेमा दुर्धरसंकटमा अपरलताण भयजणणी अस्पसत्यानां मयजननी। मूलारा-कसिणा सर्वा । एकोनविंशतिभयन्यूहरूपापि (पीष्टेः ) अन्मुढेवि अभिमुखमुत्तिष्ठते । दुद्धरपइकरवेगा अजय्यसमर्थभंजकप्रवृत्तिभवा । अथवा दुर्धरो दुःखदः म चासौ पंथाच दुष्करी वेगो यस्याः । पथकर संकट इति टीकायां । अप्पसत्ताणं अल्पसरवानां भीरूणां ।। ४२०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy