SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आँश्चा विजयोदया-पृथिषीकायिकः सन् खननदहनविलेखनकुट्टनमंजनलोठमपेषणचूर्णनादिभिर्वाधा परिमाप्तोऽसि । अपश्च शरीरत्वेनोपादाय अमरश्मिकरनिकरापातेन, बहनज्यालाकलापकलिततनुतया पर्वतदरीसमुजतदेशेभ्योऽतियेगेन शिलाघनवसुंधरामु पत्तनेन, माम्ललवणक्षारादिरससमवेतद्रव्यसम्मिश्रणेन, धगधगायमानेऽनौ प्रक्षेपणेन, तसतटशिलापातेन, पादकरतलामिघातेन, तरणोधतानां विशालघनोरःस्थलाबपीटनेन, अवलोकमानमहानागतरणम जनइसक्षोभणादिना च महर्ती वेदना अधिगतोऽस्मि । तथा समीरणं तनुतया परिगृध द्रुमगुल्मशिलोचयादीनां प्राणभृतां नितांतकठिनकायानां चाभिधातेन समीरणां. तराचमईनेन, ज्वलनस्पर्शनेन च दुःखासिकामनुभूसोऽस्मि । तथा परिगृहीतानिशरीरो विध्यापनेन पांसुभमसिकतादिप्रक्षेपणेन, मुशलमात्रजलधारापातेन, दंडकाष्ठादिभित्ताडनेन, लोप्वपापाणादिभिश्चूर्णनेन प्रभंजनेन विपदमाश्रितोऽस्मि । फलपशपायकुसुमादिकार्य स्वीकृत्य त्रोटनमक्षपामर्दनपेषणदहनादिभिस्तथा गुल्मलतापादपादिकं तनूकत्य छेदनेन, भेदनेनोरपाटनेन, रोहणेन, दहनेन च क्लेशभाजनतामुपयातोऽस्मि । तथा कुंथुपिपीलिकादित्रसो भूत्वा वेगप्रयायिरथचकाक्रमणेन, खरतुरमादिपरुषखुरसंताडनेन, जलप्रवाहमकपंणेन, दावानलेन, दुमपाराणादिपतनन, मनुजचरणावमईनेन, मलबतां भक्षणेन च चिरं लिष्टोऽस्मि । तथा खरकरभवलीवादिभाषमापद्य गुरुतरभारारोपणेनारोहणेन, बंधनेन, कर्कशतरकशाडमशलादिताउनेनाद्दारनिरोधनेन, शीतोष्णयातादिसंपतिन, कर्णच्छेदनेन, बहनेन, नासिकाधनेन, विदारणेन, परश्यादिभिर्निशितासिधारा प्रहारेण चिरमुपगुतोऽस्मि । तथा भन्न गावं, कृशतया व्याध्याभिमवेन चा पतितं इतस्ततः परावर्त्यमान, करूरतमध्यानटगालसारमेयादि मिर्भक्ष्यमाणं, काकगृध्रकंकादिभिः कवलीक्रियमाण, तरलतरतारकाक्षियुगलं, कखातुमासीत् । ततो यतो गुयतरभारोबहनजातकायतमणसमुद्भवकृमिलेन, काकादिभिश्वानारतमुपमृतोऽस्मि । तथा मनुजभचेऽपि करणवैकल्याहारियादसाभ्यव्याध्युपनिपातात् , प्रियालाभादप्रिययोगात्परप्रेन्यकरणादपर पराभपात् , द्रविणार्जनाशया दुष्करकर्मादानमूलषदकर्मोद्योगाच, विचित्रविषदमुपगतोऽस्मि । तथैवामरभवेऽपि दूरमपसर लघु प्रयादि, प्रमोः प्रस्थानवेला वर्तते । प्रयाणपटह ताइय, बजं धारय, हताश देचीजन पालय, तिष्ठ स्वामिनोऽभिलाषितेन वाहनरूपेण, कि विस्मृतोऽस्यनत्पपुण्यपण्यशनमस्रस्य दासेरता यती तिष्ठसि । पुरो न धावसीति देवमहत्तरपरुषतरभारतीशलाकानां ताउनेन शतमुखान्तःपुरादभ्रविभ्रमविलोकनोद्भूताभिलाषदहनजनितसंतापेन षण्मासाचास्थितेरायुः परिशानेन च महदुदपादि दुखं । एवं नरकभवेपि इन्थमनंतकालमनुभूतस्य मम को विषादो, दुःखोपनिपाते इति न च विषण्णं त्यजति दुःखानि, स्वकारणायत्तसंनिधानानि तानीति सत्वभावना ॥ यद्यशुभ. शरीरदर्शनानीतिः सापि नो युक्ता। तानि शरीराणि असन्मया गृहीतानि दृष्टानि च। का तत्र परिचितेभ्यो भीतिरिति चित्तस्थिरीक्रिया सत्यभावना। MC
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy