________________
मूलाराधना
आश्वास
४१०
शुतशब्दो यतते इति न दोषो वा । गतीति गौरिति व्युत्पत्तावपि नावादी गोशब्दो वर्तते । किंतु रूढिवशात्सानादि मस्पेय | एघमिहापि श्रूयते इति व्युत्पादितोऽपि न सकले श्रोत्रोपलभ्ये वचनसंदर्भ प्रवर्तते, अपि तु स्वसमयरूढिषशाद्गपधरोपरचिते पच । तथैव श्रुतज्ञानावरणक्षयोपशमनिमित्ताने एव वर्तते । तस्यास्य श्रुतमानस्य भाषनया 1 णा दसणनवसंजमंच परिपामा समीचीनज्ञानदर्शनतपःसंयमपरिणतिः प्रतिपद्यते। मानभाषनापरोसानपरिणतो भवतु कथमसी दर्शनादौ परिणामांतर प्रवृत्तो भवति ? नहि क्रोधपरिणतो मायायां प्रवृत्तो भवतीति चेष दोषः । यपत्रांतरीयक तस्मिन्सति तद्भवत्येव तदधिकरणे यथा कृतकत्वेऽनित्यत्वं । हान चांतरण न भवति सम्यग्दर्शनादयः । अत्रेदं योद्यअसंयतसम्यम्हटेरस्तिशानं तस्य तपासंयमौ किमुत त ? संयमसनवि कथमसंयतता तसाच ती सः। कथमिदं स्त्र? नायमस्य सुत्रस्याओं शानभावना सा भवत्येव सर्व पद इति, किंतु शानभाषनायो सत्यामेव भषति नासस्याम् । तपः संयमी कार्यत्वेन स्थिती चारित्रमोदक्षयोपशमापेक्षिणा कामेन प्रवय॑ते, न चावश्यं कारणानि कार्ययन्ति । धूममजनयतोऽ प्यदर्शनात् काष्ठायपेक्षस्य । तो ततः शानमायनातः । उपयोगपदिपणा सानदर्शनतपःसंयमपरिणामप्ररंधे प्रवर्तया म्यात्मानं इति या उपयोगमतिशत । मुहं भलेशेन । समाणेदि समापयत्ति । मषिदो भचलितः ॥
भुसभावनामाहास्य गाथाहयेनाह
मूलारा—नमयोपण नानाणिप्रती पहायला इतरीमारम् । अच्चविदो अपलितः । समाणेदि समापयति ।
श्रृंवज्ञानभावनाका माहात्म्य प्रकट करते हैं___ अर्थ- श्रूयते इति श्रुतं' जो सुना जाता है उसको श्रुत कहते हैं, यदि यह श्रुत शब्दका अर्थ मानोगे | तो शब्दोंको श्रुत मानना चाहिये. इस श्रुतकी भावना करना अर्थात् शब्दका जो अर्थ तद्विषयक ज्ञानमें वारपार प्रवृत्ति करना श्रुतभावना है. अर्थात् शब्द सुनकर उसके अर्थका जो चारचार शान होना बह श्रुतभावना है. शंकाशब्दश्रुतको बार बार पढना वह श्रुतभावना है. ज्ञान तो इससे भिन्न है ? उत्तर-भुत जो शब्द उसका कार्यरूप जो ज्ञान उसमें भी श्रुतशब्दकी प्रवृत्ति है, शब्दको भी श्रुत कहते हैं और उससे होनेवाले कार्यरूप ज्ञान को भी भुत कहते हैं. अतः इसमें कुछ विरोध नहीं है. "गच्छतीति गाः " इस व्युत्पत्तीसे बना हुआ भी गो शब्द अश्वादिकका वाचक होता नहीं, परंतु रूदीसे सास्नादिमान जो गाय उसका ही वाचक होता है. से यहां भी "भूयते इति श्रुतं" इस प्रकारसे व्युत्पन्न किया गया शब्द कानसे सुनेगये समस्त शब्दों में प्रवृत्त होता नहीं हैं, परंतु स्वसिद्वान्त की स्वीकी अपेक्षासे गणधररचित शब्दश्रुतमें ही अतान्द की प्रवृत्ति समझनी चाहिये. श्रुतज्ञानावरण