________________
मूजाराधना P = {
संमोहभावना निरूप्यते-
उम्मग्गदेसणो मग्गदूसणो मग्गविष्पडिवणी य ॥ मोहेण य मोहितो संमोहं भावणं कुणइ ॥ १८४ ॥ उन्मार्गदेशको मार्गको मार्गनाशकः ॥
मोहन मोहल्लोक साम्मोहों तां प्रपद्यते ।। १८६ ।।
विजयोदया--देणं मध्यादर्शनं श्रभिति बाथ उपदिशनि, आमाभासानागमस्तत्प्रणीनांश्च हित नाच । यो यासह कुर्वन्नपि न पापेन लिप्यते । ज्ञानं हि सर्व पापं दहति इति प्रतिपादयता हिंसादिभ्यो भयं निगकुर्वता हिंसाविषु जीवा प्रवर्तिता भवन्ति । स एकः उन्मार्गस्योपदेश । यशे प्राणिबधो न पापाय शाखयोटितत्वाद्दानादित । च पशवो हि यागार्थमेवादी सृष्टा याजका यजमानाः पशवश्च मंत्रमाहात्म्यात्वमै तेइति । वयमेकः उन्मादेशः मन्दू सेवा निर्जरायाश्च निरवशेषकर्मायया हेतुभूताः समीचीनानदर्शनपरिणाम मार्ग दति उच्यते । अन्याबाधसुखस्य परंपराकारणत्वा । तस्य मार्गस्य दूषणं नाम शानांचेच मोक्षः किं दर्शनचारिघाय ? चारिणमेवोपायः किं ज्ञानेनेति कथयन्मार्गस्य दुषको भवति । अथवा मार्गप्रत्यायनपरं श्रुतं मार्गस्तस्य दूषको यो अपव्याख्यानकारी प्रभाविष्यधिणी य मार्गे रक्षात्मके विमतिपक्षः एष न मुक्तेर्मार्ग इति यस्मद्विरुद्धाचरणः । मोहेण य अज्ञानच संशयविपर्यासरूपेण मुज्झन्तो मुहान्। सम्मोहेतु तीमफामरागेषु कुत्सितेषु देवेषु उपपद्यते । मांमोहीमाह
मूलारा - उम्मम्गदेसणा मिध्यात्व संयमोपदेशः । मग्गणदूसणा मार्गस्य रत्नत्रयस्य दूषणा । ज्ञानादेव मोह किं दर्शनचारित्राय ? चारित्रमेव मोक्षः किं ज्ञानेनेत्यादि विभाषणं । अथवा मार्गप्रत्यायनपरं ध्रुवं मार्गस्वस्थ खूषणमप व्याख्यानमिति ब्राह्मम | काण दूसणेति पाठेऽपि इयं व्याख्या, उन्मार्ग देशना योगाद्यतिरपि तथोक्त एवं मार्गदूषणयोगोव्व अथवा उम्मग्गदेसगो मग्गसगो इतिपाठः । मग्गविष्पविद्धो रत्नन्नयविप्रतिपन्नः । एष न मुक्तेर्मार्ग इति तद्विरुद्धचरणः ॥ गोहेण संशय विपर्ययरूपेणाज्ञानेन ।
सम्मोह भावनाका निरूपण -
अर्थ - जो मिथ्यादर्शन और अविरतिका उपदेश करता है. हरिहरादिक और उनसे बनाये हुए कुशास्त्र ये प्राणिको हितमार्ग दिखाते हैं ऐसा जो कहता है. तत्व पुरुष हिंसादिक कार्य करनेसे भी पापसे लिप्त
आश्वासः
४०२