________________
मूलाराधना
३०५
फारसावधानी निकर रखपाय:--
इत्तिरियं सव्वमणं विधिणा वित्तिरिय अणुदिसाए दु ।। जाहिदण संकिलेस भावेइ असंकिलेसेण || १७७ ।। समानुदिशं सर्व गणं संक्लेशर्जितः॥
कियंतं कालमात्मानं गणी भावयत तराम् ॥ १८०॥ विजयोदया--इसिरियं कियत्तः कालस्य । सम्यगण संयतानां, आर्यिकाणां, भावकाणां, इतरासां च समिति। चित्तिरिय दत्त्वा । कथ विधिणा विधिना । कथं सर्वस्य गणस्य मध्ये तं व्यवस्थाप्य स्वयं पहिः स्थित्या 'पष निरतिचाररत्नत्रयः आन्मान युग्मानपि समर्थः संसारसागरादुद्ध, अनुशातश्च मया सूरिस्थमिति तत पतदुपदेशानुसारण भवतिः प्रवर्तितव्यं इति । अणुदिसाए तु अनुपश्चादर्थे दिशिविधाने गुरोपशदिशति विधत्ते चरणक्रम यः सोभिधीयते अणुविसाशब्देन । जहिऊण त्यक्या । संकिलसं संक्लेशं परोपकारसंपावनायासं । माये भाषयति । मसंकिलसेण न विद्यते संक्लेशोऽस्मिसित्यसंक्लेशःशुभपरिणामस्तेन भावयति वासयति आस्मानं ॥
अथ कीहासावभ्युद्यतो बिहार इत्यत्र प्रभे पंचविंशत्या गाधाभिहत्तरय त ।
मूलारा-इत्तिरिय स्तोककालं | वित्तिरिय दत्वा । अणुदिसाएदु । जहिदुण संकिलेस भावेदि असंकिलेभेण । अनुगुरोः पश्चादिशति विधसे चरणकमभित्यनुदिक एटाचार्यस्तस्मै विधिना । सर्वस्य गणस्य मध्ये तं व्यवस्थाप्य स्वयं बहि:स्थित्या एप निरतिचाररत्नत्रयत्यादात्मानं युष्मांश्च संसारसागरादुदत्तुं समर्श:नुशातश्च मश ततः सूरिरयं इति मन्यमानरेतदुपदेशानुसारेण भवद्भिः प्रवर्तितम्यभिति समर्पणक्रमेण सर्वगण दत्तति संबंधः । वथा छोक्तं--
आहूय गर्ण विधिना दत्वा प्रतिसूर ये नियतकालम ।।
संकिष्टां त्यक्त्वासावक्लिष्टा भावनां भजते ।। संकिलेस परोपकारकरणाया। भावेदि वासयत्यात्मानं सल्लेखनोद्यत इति शेषः । असंकिलेसण नास्ति सक्लेशो वक्ष्यमाणानादिविषयमायावित्यादिदनदुर्गतिनिमित्नात्मपरिणामो यस्मिस्नेन शुभपरिणामेन ।।
जिसम सल्लेखनाकी इच्छा करनेवाला उद्युक्त होता है वह विहार कैसा है इसका आचार्य वर्णन करते हैं
अर्थ-गुरुके पक्षात् जो मुनि चरित्रका क्रम मुनि और आर्थिकादिकोको कहता है उसको अनुदिश अर्थात एलाचार्य कहते हैं, कुछ कालके अनंतर मुनि, आर्यिका, श्रावक और श्राविका ऐसे चतुर्विध संघको बुलाकर