SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ३०५ फारसावधानी निकर रखपाय:-- इत्तिरियं सव्वमणं विधिणा वित्तिरिय अणुदिसाए दु ।। जाहिदण संकिलेस भावेइ असंकिलेसेण || १७७ ।। समानुदिशं सर्व गणं संक्लेशर्जितः॥ कियंतं कालमात्मानं गणी भावयत तराम् ॥ १८०॥ विजयोदया--इसिरियं कियत्तः कालस्य । सम्यगण संयतानां, आर्यिकाणां, भावकाणां, इतरासां च समिति। चित्तिरिय दत्त्वा । कथ विधिणा विधिना । कथं सर्वस्य गणस्य मध्ये तं व्यवस्थाप्य स्वयं पहिः स्थित्या 'पष निरतिचाररत्नत्रयः आन्मान युग्मानपि समर्थः संसारसागरादुद्ध, अनुशातश्च मया सूरिस्थमिति तत पतदुपदेशानुसारण भवतिः प्रवर्तितव्यं इति । अणुदिसाए तु अनुपश्चादर्थे दिशिविधाने गुरोपशदिशति विधत्ते चरणक्रम यः सोभिधीयते अणुविसाशब्देन । जहिऊण त्यक्या । संकिलसं संक्लेशं परोपकारसंपावनायासं । माये भाषयति । मसंकिलसेण न विद्यते संक्लेशोऽस्मिसित्यसंक्लेशःशुभपरिणामस्तेन भावयति वासयति आस्मानं ॥ अथ कीहासावभ्युद्यतो बिहार इत्यत्र प्रभे पंचविंशत्या गाधाभिहत्तरय त । मूलारा-इत्तिरिय स्तोककालं | वित्तिरिय दत्वा । अणुदिसाएदु । जहिदुण संकिलेस भावेदि असंकिलेभेण । अनुगुरोः पश्चादिशति विधसे चरणकमभित्यनुदिक एटाचार्यस्तस्मै विधिना । सर्वस्य गणस्य मध्ये तं व्यवस्थाप्य स्वयं बहि:स्थित्या एप निरतिचाररत्नत्रयत्यादात्मानं युष्मांश्च संसारसागरादुदत्तुं समर्श:नुशातश्च मश ततः सूरिरयं इति मन्यमानरेतदुपदेशानुसारेण भवद्भिः प्रवर्तितम्यभिति समर्पणक्रमेण सर्वगण दत्तति संबंधः । वथा छोक्तं-- आहूय गर्ण विधिना दत्वा प्रतिसूर ये नियतकालम ।। संकिष्टां त्यक्त्वासावक्लिष्टा भावनां भजते ।। संकिलेस परोपकारकरणाया। भावेदि वासयत्यात्मानं सल्लेखनोद्यत इति शेषः । असंकिलेसण नास्ति सक्लेशो वक्ष्यमाणानादिविषयमायावित्यादिदनदुर्गतिनिमित्नात्मपरिणामो यस्मिस्नेन शुभपरिणामेन ।। जिसम सल्लेखनाकी इच्छा करनेवाला उद्युक्त होता है वह विहार कैसा है इसका आचार्य वर्णन करते हैं अर्थ-गुरुके पक्षात् जो मुनि चरित्रका क्रम मुनि और आर्थिकादिकोको कहता है उसको अनुदिश अर्थात एलाचार्य कहते हैं, कुछ कालके अनंतर मुनि, आर्यिका, श्रावक और श्राविका ऐसे चतुर्विध संघको बुलाकर
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy