SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मूलाराधना पदायोंमें उनके रूप, रस, गंध, स्पर्शादि पर्यायोंमें भी जिसने प्रेम, स्नेह बौर आसक्ति करना ग्रेट किया है रेसा सत्पुरुष द्रव्योंमें और उनके पर्यायों पोषका स्या र अमायाय स्वीकार करता है. पदार्थों को जानने के समय रामरूप और द्वेषरूप परिणति छोडकर केवल पदाथोंको अनना ही समता है. उपाधि नामक प्रकरण समाम हुआ, ३८८ ChhatsARATARA परिग्रहपरित्यागादनंतरोऽधिकारः थितिनाम, पतझयानमातुकामः भितिशष्वस्यपर्थहय व्याचष्टे भावधितिईग्यचितिरिति, अप्रकृतं भितिशदार्थ निराकर्तुमिए दर्शयितुम् जा उवरि उपरि गुणपडिबत्ती सा भावदो सिदी होदि ।। दव्वसिदी णिस्सेणी सोवाणं आरुहंतस्स ।। १७६ ।। उपर्युपरि शुद्धषु गुणवासल्यते यया ॥ भावधितिरभाष्यमा विशद्धा जीववासना ।। १७३ ।। मंदिरादिषु तुंगेषु सुखेनारुह्यते यया ॥ द्रव्यनितिमता प्राज्ञैः सा सोपानादिलक्षणा ।। १७४ ।। विजयोदया-जा या । उपरि उरि उपर्युपरि गुणपत्रिवती गुणप्रतिपत्तिः । पानश्रद्धालसमानभावानां गुणानां प्रवृसाना उपर्युपरि गुणनात्तथाभूतानामेव प्रतिपत्सिर्या सा। भावदो भावेन । सिदी होदि भितिर्भवति । परिणाम सेयेति यावत् । अध का द्रव्यथितिः? अस्योसरमा-बव्वसिटी श्रीयते इति नितिः द्रव्यं च तत् श्रितिश्व सा व्यथितिः। यदाधीयते द्रव्यं निश्चयणीसोपानादिकं तदपि चिनिशदेनोच्यते । आरतस्स आरोहतः॥ अथैवं त्यक्तबहिरंगान्तरंगसंगेन मुमुक्षुणोपर्युपरि विशुद्धपरिणामसेका विधातव्येति गाथाषटकेनोपदेष्टुकामो भावधिनित्यधितिष्ठान्तस्कुटीकृतस्वरूपां निरूपयनिदमाह __मूलारा--टवरीत्यादि-मानश्रद्धानसमभावानां गुणानां प्रवृत्तानामुपर्युपरिगुणानां तथाभूतानामेव प्रतिपत्तिः परिणतिः । भावदो सिदी भावेन परिणामेन नितिः परिणामसेवेति यावत् । दयसिदी श्रीयत इति श्रितिः त्र्यं च तच्ट्रितिन सा द्रव्यभितिः । आरुहन्तस्स प्रासादमिष मोक्षमारोहतभटतः । गुणनान्तधाममानरमाइ-बदनाच्यते । आप SATURNOHolice - - PARAN
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy