________________
मूलाराधना
(श्वासः
REST
विजयोदया-अहया अश्वेति । पिचेका प्रकारांतरेणाषेद्यते । सरीरसेजहासंथाश्वहीणभत्तपाणस्स शरीरविवेकः । वसतिग्रस्तरविवेकाबुपकरणविवेका, भकगानचिषकः । वेजावञ्चकराण य वैयावृत्यकराणां च विवेको भवति । नहा चेव तथैव द्रव्यभाचाभ्यां इति यावत् । तत्र शरीरविवेकः शरीरेण निरूप्यते । संसारिणः शरीराद्विवैकः कथमिति चेत् । शरीरेण स्वशरीरेण स्थशारीरोपनवापरिहरणं । शरीरं उपद्रवन्तं नरं तिचं देवं वा न इस्तेन निवारयति । मा कथा ममोपद्रवमिति दंशमशकवृश्चिकभुजंगसारमेयादीन इस्लेन, पिच्छाद्यपकरणेन, दंडादिमिर्वा नापसारयनि । छत्रपिच्छकटकवावरणाविना घाने शरीरां करोति । तारपीडां मा कृथा इत्याद्यवचनं । मां पाटयेनि या, शरीरमिमियातनं चैतन्यन सुखायसवदनेन याऽविशिष्टमिति वचनं वाचा विवेकः । वसतिसंस्तरयोविवको नाम कायेन बसतावनासन मागच्युत्रितायो । संस्तरे वा प्राक्तने अशयनं अनासनं । शचा त्यजामि घसतिसंस्तरमिति यचनं । कायनोपकरणानामनादानं, अस्थापनं कचिदरक्षा व उपधिविवेकः । परित्यक्तानीमानि शानोपकरणादीनि इति वचनं याचा उपधिधियेकः । भक्तपानयोरनशनं वा कायेन भक्तपामविवेकः । एवंभूतं भक्तं पानं या में कामि इति वचनं बाचा भक्तरानविवेकः । षैयावृत्यकराः स्वशिष्याइयो ये ये तेषां कायेन विवेकः हैः सहासबासः । मा कृथा वैयावृत्त्यं इति वचनं, मन्या त्यक्ता युयमिति बचनं । सर्पच शरीराही अनुरागस्य ममेद भाथस्य था मनसा मकर भावविवेकः . तमेव पुनर्भग्यतरेणाह
मूलारा--द्रव्यभावाभ्यामित्यर्थः । तत्र द्रव्यतस्तावत् । स्वशरीरेण स्वशरीरोपद्वापरिहरणं शरीरविवेकः । शरीरपीलां मम मा कृथा इति मां पालयेति वा अवचनं । शरीर मिदमस्यादनेतनमित्यादि व वा चिकः । एवं कायेन प्रागध्युपिताचा वसतावनासनं सम्तरे वा प्राक्तनेऽशयनमनासनं वा । वाचा त्यजामि संम्तरमिति वचनं न शय्यासंस्तर विवेकः । कायनोपकरणानामनादानमस्थापनं क्वचिदरक्षा च । वारा परित्यक्तानीमानि मयेति वचन घोपाधिकविवेकः । भक्तपानयोरनशनमपानं च कायेन भनपानविवेकः । एवंभूनं भवन पानं च न गृहामि इति वचनं वाचा तद्विवेकः । सर्व शरीराद अनुरागस्य ममेदं भावस्य वा मनरा अफरणं भावविवेकः ।
अर्थ-विवेकके दूसरे प्रकारमे भी पांच भेद हैं वे इस प्रकार-शरीरविवेक, वसतिसंस्तरविवेक, उपकरण, विवेक, भक्तपानविवेक और यावृत्यकर विवेक इन पांच भेदोंमें प्रत्येकके द्रव्य और भाव ऐसे दो दो भेद होते
AMIT
ह.
शरीरविवेक-अपने शरीरको कुछ उपद्रव होने लगा तो वह अपने शरीरसे दूर न करना, शरीरको उपद्रव देनेवाले मनुष्य, तिथंच अथवा देवको अपने हाथसे दूर न करना, मेरको उपद्रव मत करो ऐसा कद्द कर डास
३८५