________________
मूलाराधना
आश्वा
विजयोन्या-दिएकसाय इति । द्रियवियेकः, कपायवियका, भक्तपानपिका, उपधिधियेका, देहविवेकः इति विवेकः पंचप्रकारो निरूपितः पूर्वागमेषु । स पुन: पंचप्रकारोऽपि द्विविधः । द्रव्यकृतो भायत इति । रूपादिविषये चवीनामादरेण कोपेग र अपरत तं परमामि भगोपीति था । तथा तस्या निविरफचतर्ट पश्यामि. नितंबरोमराजिवा विलोक्रयामि, पृथुतर जेधनं स्पृशामि, कल गीतं सावधानं शृणोमि, मुखकमलपरिमलं जिघ्रामि।थियाधर समास्थादयामि इति पचनानुशारणं चा द्रव्यत इंडियविवेकः । भाषत इंद्रियविधेको माम जातेऽपि विषयविषषिसंघधे रुपादिगोचरस्य विज्ञानस्य भावेंद्रियामिधानस्य रागकोपाभ्यां विवेचनं, रागकोपसहचारिरूपादिविषयमानसशानापरिणतिर्वा | इब्यतः कषायविवेको नाम कायेन बात्रा चेति द्विविधः। भरूलतासकोचन, पाटलक्षणता, अधरायमईन, शमनिकटीकर, इत्यादिकायव्यापाराकरणे । इन्मि, ताउयामि, शुलमागेपयामि इत्यादिवचनाप्रयोगधा परपग्मिचादिनिमिसचिसकलकाभावो भावतः शोधविवेकः । तथा शनकपायविवकोऽपियाजायाभ्यां द्विविधः । गात्राणां स्तब्धताकरण, शिरस उनमनं, उच्चासनारोहणादिकं च यन्मानसूचनपर सस्य कायव्यापारस्याकरण । मत्तः कोपा थुनपारगः सुचरितः जुतपोधनश्चेति वचनामयोगश्च । एवमेवैतेभ्योऽई प्रकृष्ट इति मनसाईकारवर्जन भावतो मानकपायविकः । चावायाभ्यां मायाचित्रको द्विप्रकार। अन्यं त्रुवत इमान्यस्य यवन तस्य त्यागो मायोपदेशस्य वा, मायां न करोमि न कारयामि, नाभ्युपगच्छामि इति वा कथनं वाचा मायाविवेकः । अन्यत्कुर्वत इचाम्यस्थ कायेनाकरणं कायतो मायाविवेकः । लोभ कपाययिधेकोऽपि द्विविधः । यत्रामा लोभस्तदुदिया करपसारण, द्रव्यदशाचपाधिता, तदुपादातुकामस्य कायेग निषेधनं हस्तसंशया निवारण, शिरश्चाटनया वा पतस्य कायव्यापारस्य अकरणं फायन लोमविवेकः : शरीरेण वा दुव्यानुपादान एनन्मदीयं वस्तुग्नासाविक या अहमस्य स्वामीति वचनानुश्चारणं वा लोभविवेकः | नाई कस्यचिदीशो न च मम किंचिदिति वचनं वा । ममेदभावरूपमोहजपरिणामापरिणतिर्मायनो लोभविवेकः।
विवेक विवेचयतिः--
मूलारा रूपादिषु चक्षुरादीनां रागेण द्वेपेश वा अप्रवर्तनमिदं पश्यामीत्यादिरूपेणान्तर्विकल्पेन पायापारेण वा द्रव्यत्त इंद्रियविवकः । भावतस्तु जातेप्यक्षायोगे रूपादिज्ञानस्य भावेंद्रियाभिधानस्य रागद्वेषाभ्यां विवेचनं तत्सहचारिरूपादिविषयमानसशानापरिणतिर्वा । द्रव्यतः कषायविवको द्वधा कायेन वाचा च । तत्र भुकुटबाधकरण कायिको, इन्मीत्याद्यनुच्चारणं च वाचिको द्रव्यतः कोधविवेकः । भावतस्तु परसरिभवादिनिमित्त चित्तकलंकाभावः । तत्र गात्रस्वन्धवाद्यकरण कायिकः । मत्तः कोऽन्यः 'श्रुतपारगामीत्याचभाषणं च पारिको द्रव्यतो मानषिकः । भाषतस्येतेभ्योऽहं प्रष्ट इति मनसाहंकारपर्जन । मायाविधेको बाकावराभ्यां द्विविधः । सपा-बुषत इवान्यस्य यद्वचनं सस्य सागो, मायोपवेशस्य वा मायां न करोमि न कारयाभि, नाभ्युपगच्छामि इति वा कथनं
१८२