SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ साधन हो जाते हैं. उसमें ये मेरे है ऐसा भाव उत्पन्न होता है अतः वे परिग्रह है. उनका त्याग करना यह उपकरण मूलारामना शुद्धि है. आवासः ३८. याच्यकरणशुद्धि-साधुजनकी वैयावृयकी पद्धति जान लेना यह वैयावत्य करनेवालोंकी शुद्धि है, वह शुद्धि होनेसे असंयत लोक अक्रमज्ञ लोक ये मेरा वैयाकृत्य करनेवाले नहीं हैं ऐसा समझकर त्यागे जाते हैं. SAKARA अहवा दसणणाणचरित्तसुद्धी य विणयसुदी य ॥ आवासयसुद्धी वि य पंच वियप्पा हवदि सुडी ॥ १६७ ।। दर्शनशानचारित्रविनयावश्यकाश्रया ॥ अथवा पंचधा शुद्धिर्विधेया शुद्धघुदिना ॥ १६९।। मित्रयोदण अ सणगापाचरितसुद्धी य, विनयसुद्धी य, मापासयसनी वि य आवश्यक शुद्धिति पंच विकलपा इबा सुदी शुदिर्भवति । निःशंकितन्वादिगुणपरिणतिर्दर्शनशुद्धिः तस्यां सत्यां शंकाकांक्षाविचिकित्सादीनां अशुभपरिणामानां परिप्रहाणा त्यागो भवति । काले पठनमित्यादिका शानशुद्धिः, अस्यां सन्यां अकालपठनाद्याः किया शानावरणमूलाः परित्यक्ता भवति । पंचविंशतिभावनाश्चारित्रशुद्धिः सत्यां तस्यां अनिगृहीतमनःप्रचारादिशुभपरिणामोऽभ्यंतरपरिग्रहस्त्यक्तो भवति । एएफलानपेक्षिता विनयशुद्धिः । तस्यां सल्यामुपकरणादिलोमो निरस्तो भवति । मनसावधयोगनिवृत्तिः जिनगुणानुरागः यंद्यमानश्रुतादिगुणानुवृत्तिः, कृताएराधविषया निंदा, मनसा प्रत्याख्यान, शरीरासारानुपकारित्वभाषना, चेस्यावश्यकशुशिरस्यां सत्यां अशुभयोगो जिनगुणाननुरागः ध्रुतादिमाहात्म्येनादरः, अएराधाजुप्सा, अप्रत्याक्यानं, शरीरममता चल्यमी दोषाः परिग्रहनिराकृता भवन्ति । गमेव प्रकारांतरेणाह मूलारा:- देसण इत्यादि निःशंकित्तत्वादिगुणपरिणतिर्दर्शनशुद्धिस्तस्यां सत्यां शंकाचशुभपरिणामानां परिप्रहाणां त्यागः स्यात् । एवं शानचारित्रयोरपि । दृष्टफलानपेक्षता विनमशकिस्तस्यां सत्या उपकरणादिलाभालाभो निरस्तः स्यात् । सावायोगनिवृत्तिर्जिनगुणानुरागो, बंधमानश्रुतादिगुणानुवृत्तिः, कृतापराधषिषया निंदा, मनसा प्रत्याख्यानं, शरीरासारतानुपकारित्वभावना चेत्यावश्यकशुदिरस्यां सत्यामशुभयोगादयो भावदोषाः परिग्रहा निरस्ता भवन्ति । अर्थ-अथवा दर्शनशुद्धि, शानशुद्धि, चारित्रशुद्धि, विनयधुदि और आवश्यकशुद्धि ऐसी शंच प्रकारकी शुद्धि है।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy