________________
मूलाराधना
विजयोदया-एवं सविपरिणामो व्यायाणितस्मृतिपरिणामो यस्मानज्ञानमेष परिणामः । जस्स दढो होज्ज यस्थ स्मृतेहंदी भवेत् । णिच्छियमदिस्स निश्चितमतेः । करिष्याम्येव शरीरनिक्षपर्ण इति कृतनिश्चयस्य । जीविदासा योचिछज्जइ जीविते आशा व्युच्छिद्यते । तिचाप घेदणाप, तीमायामपि घेदनामुवीर्णायां पतन्प्रतीकारं कृत्या जीवामीति चिता न भवति । म नम्यति जीविताशाव्यच्छेदो गुणः सूचितः । परिणाम गर्द।।
लारा -वीणाको निपरिणामः । जिकिदमदिरस करिष्याम्येव काययागादिकमिति कननिधगम्य । जीविदासा एजल्पनिका कृत्या जीवामीति चिंता । म तस्व । परिणामः । सूत्रतः । ७ । अंकराः ।।
जिसका वर्णन पूर्व माथाम किया है ऐसे परिणामक गुणमहात्म्यका वर्णन इस गाथाम् आचार्य कहने
PRSociendeandiracalerate
अर्थ-मैं शरीरका न्याग करूंगा ही ऐसा जिसने निश्चय किया है उस मुनिका स्मृति परिणाम उपर्युका विचारमे दृद्ध हो जाता है. तब तीन बदना उत्पन्न होनेपर भी इसका इलाज कर में पुनः जीऊंगा एमी चिन। उसक मनमें उत्पन्न नहीं होती है. उसकी जीनकी इच्छा नष्ट होती है, अनः इस स्मृति परिणाममें जीविनाशाका नाश करनेवाला गुणमा मगाना चाहिए. परिणाम गुणका वर्णन हुआ.
उपाध जमा रनिराईच्याम प्रबंधन ---
स जमसाधणमत्तं उबधि मोत्तण सेसय उवधिं ॥ पजहदि विसुद्धलेस्सो साधू मुर्ति गवेसन्तो ॥ १६२ ॥ उपधि मुंचतेऽशेषं मुक्त्वा संयमसाधकम् ॥
मुमुक्षुगयन्मुक्ति शुद्धलेश्यो महामनाः ॥ १६४ ॥ विजयोदया-संजमसाहणमत-संयमः साध्यते येनोपकरणेन तावन्मानं कमंडलुपिच्छमात्रं । उधि परिग्रहं मोनण मुक्या । सस अवशिष्ट । उाँध अवशिष्ट । उपधिर्नाम पिच्छान्तर कमण्डस्वन्तरं या सदानी संयमसिद्धी न करणमिति संयमसाधनं न भवति । येन सांप्रत संयमः साध्यते तवेष संयमसाधनं अथवा मानोपकरणं अयशिनोपधिरुच्यते । पजहर प्रर्पण योगायेण त्यजति । विसुजलेस्सो विशुद्धलेश्यः । साह साधुः । मुत्ति मुक्ति, कर्मणामपायं । गधेसतो मृगयन लोभकामेणाननुरंजिसा योगसिरह विशुद्धलक्ष्या गृहीता । सा परिग्रहत्यांग प्रवर्तयन्यात्मानमिति