________________
मलाराधना
३७२
जाय खेमसुभिक्खं आयरिया जाब णिज्जवणजोग्गा ॥ अस्थि तिगारवरहिदा णाणचरणदंसणविसुद्धा ॥ १५९ ॥ क्षेमं यावत्सुभिक्षं च संति मष्टास्त्रिगारवाः ॥ यावन्निर्यापका योग्या रत्नचितयसुस्थिताः ॥ १६९ ॥
विजयोदया - जाधव खेमसुभिक्खं यावच्च क्षेमसुभिक्षं, स्थन कोपश्यस्य व्याधेर्मार्याचामायः क्षेम इत्युच्यते । रधान्यता सुभिक्षत्यम् । एतदुभयमंतरेण दुर्लभा निर्वाचकाः, तानन्तरेण चतुष्काराधना | आयरिया जान आचार्या यावत् । अस्थि सन्ति । कीदृग्भूता पिज्जयाजोग्गा निर्यापकत्वयोग्याः । तिगारधरहिदा गारवत्रयरहिताः मंदिरस सात गुरुकाः ये न भवन्ति । काप्रियो संयतमपि जनं निर्यापकत्येन स्थापयति । स्वयं च नासंयमभीयर्भवति । असंयमकारणं अनुमननं च न परिहरतीति । रसरसतगुरुकी क्लेशासही भाराधकस्थ शरीरपरिकर्म कथं कुरुतः ? किं स्वयं सरागो वैराग्यं परस्य संयत्येवेति दियोमीडरिश का शानवारित्रदर्शनेषु विशुः निर्मलाः । जीरियाथात्म्यगोचरता शानस्य विशुः । दर्शनस्यापि समीचीनामसभाविता, अकविता] चारित्रशुद्धिः । शुशान चरणवशमशुयाः मानवशनच्चारित्रशुद्धा भगमे । यथा योगालतम इत्युच्यते पटादिः ॥
मूलारा - क्षेमं म्बबकपरचोपद्रवमारिगदागभावः । सुभिक्खं प्रचुरधान्यता । तद्वयं दि बिना निर्याणका दुर्लभाः स्युः । णिज्जवणजोगा विजवणं संसारार्णवा निर्यातः प्रयोजकत्वं । तत्र योग्याः समर्थाः । तिगारवरहिया ऋद्धिरमसतिगुरुका ये नस्युः । ऋद्धिप्रियो संवतमपि जनं निर्वापकत्वेन स्थापयति । स्वयं वा नासंयमाहिति । नाध्यसंग्रमकारिणीमनुमतिं त्यजति । रससातगुरुकों तु क्लेशासह कथभाराधकस्य कायपरिकर्म कुरुतः |
अर्थ - जचतक देशमें क्षेम और सुभिक्ष हैं तबतक शरीरका त्याग करना मेरे लिए योग्य अवसर है, अपने देशके सन्यसे उपद्रव न होना, और किसी रोगसे और मारी रोगसे देश पीडित न होना ऐसी अवस्थाको क्षेम कहते हैं. और देशमें धान्यकी समृद्धि होना सुभिक्षता है, देशमें ये दोनो परिस्थितियां जबतक हैं तबतक सल्लेखना धारण करना श्रेयस्कर है. क्षेम और सुभिक्षताके अभाव में निर्यापकों की प्राप्ति होना दुर्लभ होता है इसलिए सल्ले' एवं सहि परिणामों 'संजम साधणमेत्तं ' इति गायाश्रयं सव्याख्यं
6 १ इत आरभ्य ताव खमं खपुस्तके नष्टमिति ।
आश्वासः
३
३७२