________________
मूलाराधना
पूर्वोक्त कारण उपस्थित होने पर भी निश्श्यसे भक्तपत्याख्यानम-आहारके त्यागमें अपनी मतिको मुनि लगायें. उपर्युक्त दो गाधाओंमें स्त्रकारने अपना अभिप्राय व्यक्त किया है.
STATURSamme
आराधयाय मनामपिणाम प्रवर्शयति
जाव य सुदी ण णस्सदि जात्र य जोगा ण मे पराहीणा ॥ जाब य सहा जायदि इंदियजोगा अपरिहीणा ॥ १५८ ॥ योगा याचन्न हीयंते यावश्यति न स्मृप्तिः ।।
श्रद्धा प्रवर्तते यावद्यावदिद्रियपाटवम् ।। १६०॥ विजयोदया-झाब य सुईण जस्सवि यायस्स्मृतिन नश्यति । रलयाराधनागोचरा सरनुभूतविषयमाहिती तदित्थंभूतमिति प्रयतमाना स्मृतिरित्युच्यते मतिज्ञानषिकल्पः । वस्तुयाथाम्यवानं, वर्शन तयाथात्म्याषगमो शान, समता चारित्रमिति । शुतेमावगसे परिणामबरो यतुपक्षायते साझानं तयिड स्मृतिरित्युच्यते । स्मृतिमूलो व्यवहार, स्मृती नष्टायां न स्यादिति, स्मृतिसताघकाल पय प्रारभ्या मया सल्लेन नेति चित्यम् । जाव य यावश्च । जोगा योगाः भातापनादयः । ण में पराईरणा म मे परायत्ताः शक्तिवैकल्यात् । विचित्रेण तपना निर्जरी विपुलां कर्नुकाममय मम तोऽतिचारे गा न भवतीति यासिरतिचा मस्तावत्सल ग्वनां करीमीति कार्या चिता। जाव याहा जायदि पायाभा जायन राषयमागधयितु । नाय मग कादमिति यक्ष्यमाणेच मरधः । उपभरकाटकरणम्चयो दि दानशाः प्राणिनां तुझदो विद्वांस इय । मूल ताः श्रमायाः, नच विनटा सा पुनई भ्यते । न च तामन गालियबतामाभ्यागः सुग्वेन नपगंन 1 वियोगा ईदिया चक्षुगदीनां स्पादिभिर्चिपरीः संपदा अपरिडी हाना न नि । मधोत्रे द्रियाणामपाटव दर्शनश्रवणाभ्यां परिहायोऽसंयमः कथं परिन्हियते । इपक्ष्या शुत्वा स वायोग्यामिति वेति नान्यथा ।
आराधकस्य प्रणिधानं प्रदर्शयन् गाथाचतुष्टयमाह--
मूलारा--सदी स्मृतिः । मा चेद्द रत्नत्रयाराधनागोचरा। स्मृतिसद्भावकाल एवं प्रारभ्या मया सल्लेखनेति भाषः । जोगा आपनादयः । पराहीणा परायत्ताः स्युः शक्तिकस्यात् । यावनिरतिचारं तग इनि भावः । सट्टा रत्नप्रयाराथने : नि दिनीविना भवति । उपशमकालकरालस्यो हि दुर्लभा वति भावः । इदियजोगा चक्षुग. दीनदयाय मंयाः । दर्शनसवणगलो संगत्यागः।