________________
मूलाराधना
आवासः
SPORONSHDSIS
एयमथालंबाविक प्रतिपय चारित्रविधि मयोरसाल। कर्तपा इति विचारयति
एवं विचागयत्ता सदि माहप्पे य आउगं असन्दि ।। अणिमूहिदबलविरिओ कुणदि मदि भत्तबोसरणे ॥ १.५६ ॥ सत्येव स्मृतिमाहात्म्ये विचार्य सति जीवित ॥
भक्तत्यागे मतिं धत्ते बलवीर्यनिगरकः ॥ १८ ॥ बिजयोदया-एवं विचारयिता-चमुनेन प्रकारण 1 विधायित्ता विचार्य । मदिमाहापे व स्मृतिमाहात्म्ये च । अपदि भाउगे भायुष्यसति दीर्थे । अणिगूहिदबलायरिंगो असंवृतबलसहाय वीर्य आहारमायामाभ्यां कृतं श्वले । कुणः करोति । मह मनि । भभघोमरण । भज्यते मन्यते इति भतः आहार । नग्य न्यागं आहागण रमयसा. धनेन शरीस्थिति चिरं कृत्वा व परोपकारः कृतः । आधुप्यस्ये न शरीरमवस्थातुमलमाहारग्रहणऽपि । तन श्याज्यो मयाहारः इति भालोऽस्य । अत पत्र सूत्रकारणेदमुक्तं नीदो गरियामो इति । अवमिप्रकासाल्पताच्यापनाय न केयलमायुषोऽल्पता एव भनत्यागमतेः कारणं, अपि तु अन्यदपीति ।।
मूलारा-सदि माइप्पे स्मृतिमाहात्म्ये। जह्मा चरित्तसारो इत्यादिजिनागमरहस्योपदेशश्रवणाहितसंस्कारो. ड्रोधवशान्मरणान्तेऽपश्यमई विधिना सोसनां करिष्यामि इत्यंभूतायाः स्मृतेर्माहात्म्ये स्फारीभावे सति । न परमव । असदि आयुष्यसति च । ईपत् सत् असत् तस्मिन् असति । अल्पे सतीत्यर्थः ।
इस रीतीम अथालंदादिक विधीको जानकर चरित्र धारण करने में मेरेको उत्साह करना योग्य हैं इसका विचार मुनि करत है
अर्थ-उपर कहे हए अथालंदादि चारित्रविधि का विचार कर चारित्र धारण करना ही आगम पहनका सार है. मैं मरणसमयमें अवश्य सल्लखना धारण करूंगा इस तरहका स्मृतिमाहात्म्य यदि शत्मामें स्फुरायमान होगा तो मुनि आहारका त्याग करने में बुद्धि लगाते हैं, अपना आयुष्य अब दीर्य नहीं है रह भी