SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ग्लाराधना आश्थामा A R मौमाभिप्रहरहास्तिो भायाः मुकाया प्रधुम्पादतिम मुसाकरणी ममे ब प्रभूत्ता व मार्गस्प शक्तिस्प वा योग्यायोग्यत्वेन शय्याधरगृहस्प, वसतिस्वामिनो वा प्रश्नः । प्रामावहिः मशान, शून्यगृह, देयकुल, गुहां षा भागेतुकरई, तरुकोटरं वा अनुशापयंत्येकवारं । कस्ब, कुतो धागडसि, गमिष्यसि वा के देश, कियधिरमत्र वसतिथं फतिजना इति प्रश्ने श्रवणोऽहमित्येकमेव प्रतिवचनं प्रयकट्रन्ति । इतरत्र दूष्पीभावः । इतोऽवकाशादपसर्पर्ण कुरु, स्थानमिदं प्रयच्छ, परिपालय गृहमित्येवमादिको चाग्यशपारो यत्र तत्र न वसन्ति । गोचर्या यद्यपर्याप्ता तृतीययामे गयुतिद्वयं यान्ति । वर्षमहायातादिभिर्यदि व्याधातो गमनस्य अतीतगमनकालास्तत्रैव तिम्रति । व्यानादिव्यालागमने यदि ते भद्रा युगमात्र अपसपैति । दुधाश्वेत्पमात्रमपि न चलन्ति । नेप्रयोधूलिप्रवेशे कंटकादिविढे वा स्वयं न निराकुर्वन्ति । परे यदि निराकुर्युस्तूष्णीमवतिष्ठते । तृतीययाम एव नियोगतो भिक्षार्थ गच्छन्ति । यत्र क्षेत्रे षद् गोनर्या अपुनरुक्ता भवन्ति तरक्षेत्रमावासयोग्यं शेश्मयोग्यमिति पर्जयन्ति । क्षेत्रं, तीर्थ, कालचारित्रं, पर्यायं, श्रुतं, वेदः, लेश्या, ध्यान, सहमनं, संस्थान, आयामो माघस्य, वायुः, लन्धयः, अतिशयज्ञानोत्पत्तिः, सिद्धिरिस्येते मिहोगा बहातर्गतम्णः । मेषत: भरतराषतपो, पाम्पारचाल्पयोः तीर्थ, उत्सर्पिणीअषसपियाः कालता, दोपस्थापनाप्रमवाश्चारित्रता, प्रथमतीर्थकरकाले देशोनपूर्वकोटीकायकालः । विशतिवर्षाप्रशतघर्ष कालः पाश्चात्यतीर्थे । जम्मतत्रिंशद्वर्षाः पर्यायतः एकोनर्षिशतिवर्णः। श्रुतेन दशपूर्विणः, वेदेन पुरुषवेदार, लेश्या. तस्तेजःपयशुक्ललेझ्याः, धर्मध्यानपरा ध्यानतः, पाचत्रिकसंहननाः पद्कान्यतरसंस्थानाः । सप्तहस्तादिषचधनु-शप्तायताः। अष्टादशमासाः पूर्वकोटी घामायुः। चारणताहारसिद्धिः, विक्रियाहारासिंच लक्धयः । अवधिमनापर्ययं केवलं पा योगसमाप्ती प्राप्नुवन्ति । सियन्ति था परेषां । संक्षेपता परिहारविधिवर्णना। जिनकल्यो निरूप्यते-जितरागद्वेषमोहा, उपसर्गपरिषदारिखेगसहाः, जिना इव विहरति इति जिनकल्पिका एक पवेत्यतिशयो जिनकश्पिकानां । इतरो लिंगादिराचारः प्रायेण व्यावर्णितरूप एव । क्षेत्रादिभिर्निरूष्यते-सर्वधर्मक्षेत्रेषु भवन्ति जिनकल्पिकार । काला सर्वदा । सामायिकरुयोगस्थागने था बारित्रतः । संघतीर्थेषु तीर्थता । जम्ममा प्रिंधावर्षा । भामण्यत: एकाधिपतियनी । गमावर्षशामिणा । मजः पालेश्याः । धर्म शुक्लण्यामा । प्रथमर्सहनमा, वनस्वभ्यतरसंस्थामा | सजगताविनयधनानापामा । मित्र मुहीदिन्यूना पूर्वयोटिः कालः । बिक्रियाहारकचारणमाशीरामापिधादिकाश्च सपमा कमी आगमन । धिगगास्स न सेवन्ते । अयधिमनापर्ययं केवल वा प्राप्नुवन्ति केचित् । केवालमस्ते मियीन सिस्ति । वहिनकपरो मुगुक्षुर्वीर्याचारानुरोधेग नानाविधापरमाबियोग्यागाचरण विधान्विमृश्य स्थानुरूपे यत्र मति विधत्ते तदुपदेष्टुं गाथाद्वयमाद्द---- मूलारा-अधालंदविधि, अथालंदविधिमृषीणामुत्कृष्टाचरणं । तद्वत्सरिहारं जिनकल्पं च । एषां च स्वरूप RedmateARATHI ThanrAnita+AtARAMATARAHAT ३५६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy