________________
माराधना
आधासः
३५५
BHATESEGORIGIOE
पस्थापयति । नन परिकारसयम निविशमाना अनुपरिहारिकाच पको ही पहचो या भवन्ति। जदि तिगिण, गणी विदियो परिवारसयम पश्चिण्णो, तदिओ अणुपरिहारगो इये । जदि पंच एको कप्पादिवो, दो परिहारसंजमं पडिया नाति । तेसिपमुहमा सदिगो फ-पद्विदो, तिण्णि परिदारगा, इदरे तिषिण अणुपरिहारगा । जदिणय पगो कप्पष्टिदो, चत्तारि परिहारगी, वत्तारि अणुपरिहारगा 1 छहिं मासे दि. परिहारीणिचिट्ठा हवंति । ततो पच्छा अणुपरिहारी परिहारं पट्टचेदि । सेसि णिधिपरिहारी इयंसेणुपरिहारगे ते पुण मासेहि णिपिटाई भवन्ति । नु कम्पद्विदो पच्छा परिहार पडिचज्जवि । तस्सेगो प्रणुपरिहारी एगो कप्पष्टिदो वि । असोविस छहि मालेहि णिविकृपरिहारगो महारसमासा ते एवं होति पमाणंदा।।
- लिंगारिकस्तेपामाचारो निरूप्यते-कोपधिक अपसानं लिंग परिहारसंयतानां । वसतिमाहारं च मुफ्त्या नान्यद् गृहन्ति सृणफलफपीउकटकादिकं । संयमार्थे प्रतिलेखन गृहति । त्यक्तवहाश्व चतुर्षिधानुपसर्मान्सहन्ते । दृढतयो निरंतरं ध्यानावहितचित्ताः । अस्ति नो बलवीर्य सर्वगुणसमग्रता च । एयंभूता अपि यदि भणे वसामो वीर्याचारो न प्रयर्तितः स्यादिति मन्चा प्रयः, पंच, सप्त, नव वैषणां निर्यान्ति । रोगेण चेदनयोपटुताश्च तत्प्रतिकारं च न कुर्वन्ति । प्रायोग्य माहारं मुफ्त्वा, चाचना प्रश्नं परिवर्तना मुक्त्या सूत्रार्थपहिलीवपि सूत्रार्थमेवानुमेक्षन्ते । एवं यामाएके ऽपि निरस्तनिद्रा ध्यायन्ति । स्थाध्यायकालप्रतिलेखनाविकाच क्रियान सन्ति तेषां । यस्मारकमशानमध्येऽपि नपां न ध्यानं प्रतिपिद्धं । आवश्यकानि यथाकालं कुर्वति । 'कालहये तोपकरणशोधना अनुशाप्य वेधकुलादिषु वसन्ति । अनियिमानस्वामिषु यस्येदं सोऽनुशानं नः करोतु इति विशति । आसीधिकां च निधीधिकां च निष्कमणे प्रवेश च संपादयंति । निर्देशक मुफ्त्वा इतरे दशषिधे समाचारे धनते । उपकरणाविदानं, प्रदणं, अनुपालन, नियो, वंदना सालापश्य न संपागस्ति सधेन सह । गृहस्थैरन्यालिंगिभिश्मदीयमान योग्य गन्ति । तरपि न शेपोऽस्ति संभोगः । तो अपाप माला, मनाना, मधानां परसारणारित संभोगः ।
कालिदो कापी भुमणसघाबयाणगण थि ।। गांधारावणालाषणामप्ति भयो संघामपंचागोगाववाग भापालणानि परिणारि ॥ भणुपरिहारी भुजवि निवसमाणो चंदणसेवासालाधणादि ।। कप्पहिवं भुंजदि अणुपरिहारि पि गहणासंवाटाणाहि ॥
.. तु णिविसमायो णिब्बिसमाण संवासदोण अण्णेण || __कप्पष्टिदो भुजवि संचासणुपासणगिराहिं । कप्पट्टिदोणुकप्पी वंदित्ता घेति धम्मलाहोत्ति । गारात्थ अण्णतिस्थी मण्यतिथीहिं निविसंतो परसुणी को सब्वे वि विणय अण्णोणं गणं पादति वण य सोपूण जत्थ हु साधम्मिगो चसदि खेत्तोतं ण संसति । खेर कुदो हुणो यंदणावीगं || एवं कल्पोक्तः क्रमः सोनुगंतव्यः।
RAMATA
| ३५५
MASAJasateeI