SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास: गृह प्रोट, बलान नि यात्रामा मृग्यपारप्या द्विगव्यूतमध्यान गान्त । यदि गमनव्याघातो महायानेन यर्यादिना जातः समतीतगमनकाल पम तिष्ठन्ति । व्यानादिका, व्यालमृगाचा यद्यापति सतोऽपसर्पम्ति न या । पाये कंटकालन, क्षषि रजाप्रवशे या, अपनयन्ति न वा । दृढधृतिकाः मिथ्यात्वचर्याराधनामात्मविराधनामवस्था दोपान्या तस्मात्परिहरन्ति नया । तृतीयपरियां भिक्षार्थमयतरंति । कृपणवनीपफपशुपक्षिगणे अपगते पंचमी पिंप पुर्वन्ति मोन । एकातियतनः गंच वा गोत्रर्यो यत्र क्षेत्रे तजालंदिकयोग प्रचर्तयनित । सरमात्पाणिपायमोजी मिथ्याराथनां न वर्जयति तसा उपमलंप वा मुक्त्वा तापक्षालयन्ति । धर्मोपदेशं कुर्यन्तः तत्पश्रयानि नन्द्रामि भगवता यादमुत्युक्ता अपि न मनसापि वन्ति । किं पुनर्वचसा काथेन । इतरे तत्सहाया धमोपदेश कृत्वा सशिम गुभिनं या गणाधिपतयेऽयन्ति । मत मातिशतधामधेपु गति । काठसा था । चारिप्रतः सामायिकच्छेदोपस्थापनयोः । तीर्थतः मानातीभवती मनि पिंपावर्षभागिता | HINन पकोनविंशतिः । श्रुतेन नयापूर्वधगः । यदतः पुगांसी नम।। मान लेगा । ध्यान धर्मध्यामा । संस्थागता पविधेयम्पसग्मस्थाना देशोनमास्नाति नीया । कालनी भिमसनीयनपूधकोशिकालस्थितया । पिक्रियाचागपाताशीरासायि. पानमय तो जान | immया गया । गमरधिनिर्गतासअधिधिरेप गावयासः । मनिषादालंवधिधिकच्यते-गच्यामिर्गअन्नो पहिः सक्रोशयोजमे बिहरन्ति । सपराक्रमो गणधरी दयाति क्षेत्रात पहिर्गम्यार्थिय। तेण्यपि समर्धा आगत्य शिक्षा गृहन्ति । पको त्रयो या परिवानधारणागुणसमना गुरुखकाशामायान्ति । कृतप्रतिप्रश्नकार्याः स्वक्षेत्र भिक्षाग्रहणं कुर्यन्ति । अपराक्रमस्तु मणधरो गच्छ सूत्रार्थरूपी हरषा अप्रोपानं गन्वा यत्नेन वदात्यर्थपदं । गथवा स्वीपाश्मय एव गणधरो अन्यापसरणं इत्या एकस्मै उपविधाति । यदि गठन्क्षगांतर गणः अथालंदिका अपि गुईनुश्या यांति क्षेत्रं । गच्छनिवासिनः क्षेत्रप्रतिलेखनार्थ प्रयतंते तदा. सत्र मार्गेण द्वी अथालंदिकी यातः। व्याख्याप्तोऽयमथालेवषिधिः। परिकार उच्यते-जिनकल्पस्यासमर्थाः परिहारसयममरं बोढुं समर्थाः भात्मनो बलं वीर्यमायुः परयचायांच कारवा ततो जिनसकाशं उपगत्य कृतविनयाः प्रांजलयः पृच्छन्ति "परिहारसयमै प्रतिपत्तुमिच्छामो युष्माकमागया" इति तच्छुत्या येणे शानमनुसरं उपजायते विनो या तानिवारयति । निसृष्टास्तु यतीन्द्रेण संयतानां कृतनिःशल्याः प्रशस्तमपकाशमुपगता, लोन मृत्या सुनिश्चिता गुरूणां कृतालोचना प्रतानि विशुसानि कुर्वन्ति । परिहारसयमाभिमुणना मध्ये एक सूर्योदये स्थापयन्ति काल्पस्थितं गुरुन्वेन । सच प्रमाण तस्य गणस्य । स चालोचनां श्रुत्वा शुद्धि करोनि । यास्पस्थितमाचार्य मुक्या भोगणामी अग्रे परिहारसंयम गृहन्ति इति परिहारिका भण्यन्ते । शेपास्त. पामनुपरिहारिकाः । पश्चासंयमग्राहिणः अनुपरिहारिका मण्यते । एवं कल्पस्थिते सति ये पश्चात्परिहारसंयमार्थमात्मानमुपसृतास्तानपि स्वगणे प्रक्षिपति गणी । याचद्भिरूनो गणः तावत्प्रमाणं गर्ण कृत्वा परिहारिकाननुपरिहारिकांश य ३५४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy