SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आधाता मूलाराधना किमालवं परीहारं भक्तत्यागमुगिनीं ।। पादोपगमनं किं किं जिनकल्पं श्रयाम्यहम् ॥ १५७॥ विजयोदया-किं णु अधालंदविधी भत्तपहरण । कोसावधालंदविधिः उच्यते-परिणामः सामथ्य, गुरुविसर्जनं, प्रमाण, स्थापना, आचारमार्गणा, अथालंदमासकरपक्ष । गृहीतार्थाः कृतकरणाः, परीपदोपसर्गजये समर्धाः, अनिगृहित बलवीर्या, आत्मानं मनसा तुलयन्ति । किमयालंदविधिराराधनीयोऽथया प्रायोपगमनविधिरिति । गरिहारम्यानमधी अथालंदविधिमुपगतुकामात्रयः, पंच, सप्त, मघ घा पान मसंगमानीयसंगगाममा, म्यांगरमलगाया अपना मसामर्या विविनायु स्थितयः शिविरं विनापयनि--- ! विमानी : A|| प्रnिal मा स्यविरोधारयति या शरीरेण च तुला परिणामानिशयपिसिनांध कांश्चितनुजाना म lam नि रेण प्रशस्नेऽयकाशे स्थिताः कृतलोमाः, गुरूणामालोवा छत्या वातसमारोपणा अनिगेन आवित्ये कमिलता. म्या - लोचनां श्रोतुं शुसि नैय कर्तुं समुद्यतं स्थापयन्ति । स एव प्रमार्ण गणस्य । आन्मनः महाया याचन्मो गणानिर्गतास्ता. वन्त पप तत्स्थाने स्थापयितव्या गणे। मानारो निरूप्यते-अथालंदसंयतानां लिगं औत्सर्गिक, देहस्योपकारार्थ आहारं वसतिं च गृहन्ति, शर्ष सकल त्यजन्ति । तृणपीठकटफलकादिकं उपधि च न गृअन्ति । प्राणिसंयमपरिपालनार्थ जिनप्रतिरुपतासंपादनार्थ च गृहीतप्रतिलेखना नामांतरगमने पिहारभूमिगमने, भिक्षाचर्यायां, निपधायांच अप्रतिलेखना एव व्युत्सएशरीरसंस्काराः परीपद्वान्सहन्ते नोवा धृतियलहीनाः । अस्ति च मनोबलं संयममाचरितु इति मत्वा प्रयः पंच वा सह प्रपर्तन्ते । रोगेणामिधातेन वा जाताया वेदनायाः प्रनिकियया वा यदा तपसातिश्चान्तास्तवा सहायहस्तावलंयनं कुर्वन्ति । वाचनाविका य न कुर्वन्ति । यामाएके प्यनिद्रा पकन्वित्ता ध्याने यसते । यदि बलादायाता निद्रा सत्रात प्रतिमाः । स्वाध्यायकालप्रतीक्षणादिकाश्च क्रियास्तेपन सन्ति । इमशानमध्येऽपि तेषां ध्यानमप्रतिषियं बाषयकेषु च प्रयतते । उपकरणमतिलेखनां फालयेऽपि कुर्वन्ति । सस्वामिकेषु देवकुलादिषु तदनुमाया घसन्ति । अनायमानस्वामिफेषु यस्येदं सोऽनुशां करोतु इस्थभिधाय घसन्ति । सहसातिचारे जाते अशुभपरिणामे था मिथ्या में दुष्कृतमिति नियतते 1 वशयिधे समा. चारे प्रवर्तन्ते । दानं, पाहणे, अनुपालन, विनया, सहजपनं च नास्ति संघेन तेषां । कारणमपेक्ष्य केषांचिक एव सल्लापः कार्यः । यत्र क्षेत्रे सधर्मा तत्क्षेत्रं न प्रविशन्ति । मौनावप्रनिरताः पंथानं पूच्छन्ति, शंकितव्यं वा द्रव्य शय्याधरगृदंषा । पर्ष सिस्न एष भाषा: | प्रामाद्विरागंतुकागारे कल्पस्थितेनानुनाते बसन्ति । पशुपक्षिप्रभृतिभिर्यत्र ध्याने विघ्नो भवति ततः स्थानावपयांति । को भयान , कुत आयातः, क प्रस्थितः, कियत्काल अत्र भवतो वसन, कति यूयमिति पृपाः श्रमणोऽहमित्येवं प्रतिषचनमेकं प्रयच्छन्ति, इतरे कृततूष्णीभावाः । अपसरातः स्थानादयका मे प्रयच्छ, परिपालय गृहं, इत्यादिको बाम्ब्यापारो यत्राम्येपो भवति, गहिरपि वसतः यदि भवति, ततोऽयामिन। स्थानण
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy