________________
आधाता
मूलाराधना
किमालवं परीहारं भक्तत्यागमुगिनीं ।।
पादोपगमनं किं किं जिनकल्पं श्रयाम्यहम् ॥ १५७॥ विजयोदया-किं णु अधालंदविधी भत्तपहरण । कोसावधालंदविधिः उच्यते-परिणामः सामथ्य, गुरुविसर्जनं, प्रमाण, स्थापना, आचारमार्गणा, अथालंदमासकरपक्ष । गृहीतार्थाः कृतकरणाः, परीपदोपसर्गजये समर्धाः, अनिगृहित बलवीर्या, आत्मानं मनसा तुलयन्ति । किमयालंदविधिराराधनीयोऽथया प्रायोपगमनविधिरिति । गरिहारम्यानमधी अथालंदविधिमुपगतुकामात्रयः, पंच, सप्त, मघ घा पान मसंगमानीयसंगगाममा, म्यांगरमलगाया अपना मसामर्या विविनायु स्थितयः शिविरं विनापयनि--- ! विमानी : A|| प्रnिal मा स्यविरोधारयति या शरीरेण च तुला परिणामानिशयपिसिनांध कांश्चितनुजाना म lam नि रेण प्रशस्नेऽयकाशे स्थिताः कृतलोमाः, गुरूणामालोवा छत्या वातसमारोपणा अनिगेन आवित्ये कमिलता. म्या - लोचनां श्रोतुं शुसि नैय कर्तुं समुद्यतं स्थापयन्ति । स एव प्रमार्ण गणस्य । आन्मनः महाया याचन्मो गणानिर्गतास्ता. वन्त पप तत्स्थाने स्थापयितव्या गणे।
मानारो निरूप्यते-अथालंदसंयतानां लिगं औत्सर्गिक, देहस्योपकारार्थ आहारं वसतिं च गृहन्ति, शर्ष सकल त्यजन्ति । तृणपीठकटफलकादिकं उपधि च न गृअन्ति । प्राणिसंयमपरिपालनार्थ जिनप्रतिरुपतासंपादनार्थ च गृहीतप्रतिलेखना नामांतरगमने पिहारभूमिगमने, भिक्षाचर्यायां, निपधायांच अप्रतिलेखना एव व्युत्सएशरीरसंस्काराः परीपद्वान्सहन्ते नोवा धृतियलहीनाः । अस्ति च मनोबलं संयममाचरितु इति मत्वा प्रयः पंच वा सह प्रपर्तन्ते । रोगेणामिधातेन वा जाताया वेदनायाः प्रनिकियया वा यदा तपसातिश्चान्तास्तवा सहायहस्तावलंयनं कुर्वन्ति । वाचनाविका य न कुर्वन्ति । यामाएके प्यनिद्रा पकन्वित्ता ध्याने यसते । यदि बलादायाता निद्रा सत्रात प्रतिमाः । स्वाध्यायकालप्रतीक्षणादिकाश्च क्रियास्तेपन सन्ति । इमशानमध्येऽपि तेषां ध्यानमप्रतिषियं बाषयकेषु च प्रयतते । उपकरणमतिलेखनां फालयेऽपि कुर्वन्ति । सस्वामिकेषु देवकुलादिषु तदनुमाया घसन्ति । अनायमानस्वामिफेषु यस्येदं सोऽनुशां करोतु इस्थभिधाय घसन्ति । सहसातिचारे जाते अशुभपरिणामे था मिथ्या में दुष्कृतमिति नियतते 1 वशयिधे समा. चारे प्रवर्तन्ते । दानं, पाहणे, अनुपालन, विनया, सहजपनं च नास्ति संघेन तेषां । कारणमपेक्ष्य केषांचिक एव सल्लापः कार्यः । यत्र क्षेत्रे सधर्मा तत्क्षेत्रं न प्रविशन्ति । मौनावप्रनिरताः पंथानं पूच्छन्ति, शंकितव्यं वा द्रव्य शय्याधरगृदंषा । पर्ष सिस्न एष भाषा: | प्रामाद्विरागंतुकागारे कल्पस्थितेनानुनाते बसन्ति । पशुपक्षिप्रभृतिभिर्यत्र ध्याने विघ्नो भवति ततः स्थानावपयांति । को भयान , कुत आयातः, क प्रस्थितः, कियत्काल अत्र भवतो वसन, कति यूयमिति पृपाः श्रमणोऽहमित्येवं प्रतिषचनमेकं प्रयच्छन्ति, इतरे कृततूष्णीभावाः । अपसरातः स्थानादयका मे प्रयच्छ, परिपालय गृहं, इत्यादिको बाम्ब्यापारो यत्राम्येपो भवति, गहिरपि वसतः यदि भवति, ततोऽयामिन। स्थानण