SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रकारापना आश्वासा नि पूर्वरिभानुलारोगा कि मिशिलागते । साभादमिशिधा, गच्छविनिर्गतगछप्रतिषभेदात् । तत्र तावद्गमाथिमिमाथाले विधिर भिधीयते । परिहारसयममाचरितुमसमर्था अधालंदविधिमुपगंतुकामाश्रयः, पंच सम, नय, वा ज्ञानवर्धन सपन्नास्तीत्रसंगमापन्ना, धर्मानार्यपादमूल निवासिनोऽवधतात्मसामया, विदिनायु:स्थितयो, धर्माचार्य विज्ञापन्ति । भगवन्निकट्ठामोऽधालंदकर्सयम प्रतिपनुमिति । गुच्छया सूरि सामान जानाति । ततस्ते में स्थित्वा कृतलोचा गुरूणामालोचनां कृत्वा कृतघतारोपणा धिरोद्रते सूर्य काल्पस्थितमंत्र गणस्यालोचनां श्रोतुं. नाविभुद्धि प विधातुमुन धायन्ति स एव प्रमाणे गणस्य । आत्मना सह यावन्तो गणानिर्गतास्तावन्त एष तत्स्थाने स्थापवितव्या गणे । गलाचारी निरूपर। अयालघरायशानां लिंगमौत्सर्गिकमेव । कायस्थित्यर्थमाहारं सति कमंडल प्रतिलेखन प ति । शेष परिशाह यजति । प्रतिकायचालिन श्वेत्सरीपहाधीम्सचन्ते । अम्बथा चेत्ततः पूर्वमेवापसरति । रोगेण्याभिघालेन मा जनिता बेबनान प्रविति । षदा तपसातिभान्तास्तदा सहायहस्तानकैबन कुर्वति । अहोरात्रं म पन्ति । यधिका निद्रा तदा रात्री स्वपति छ । स्वाध्यायकाले प्रतिलेखनादिकियास्तेषां न सन्ति ।गशानमध्येऽपि तेषां ध्यानमप्रतिषिमेव । आवश्यकेषु ते प्रयतन्ते । उपकरणप्रतिलेखनं कादयेऽपि कुर्नति । सस्वामिकेषु देषकुलादिषु तत्स्वान्यनुक्षया वसति । अनि तस्वाभिकेषु चस्वेदं सोऽनुशां करोत्वित्यभिधाय वसति । सहसाविचारे जातेऽशुभपरिणामे या मिथ्या मे दुष्कृतमिति निवर्तते । इच्छामिछाकारो य वधाकारो म आसियाणिसिही ।। बापुच्छा पत्रिपुच्छा रणसणिमंतणा य सरपंपा । इस्येवं वशबिधे समाचार प्रवर्तते । संधम सह तेषां दानं, प्रहण, अनुपालने, बिनया, सहभोजनं च नास्ति । कारणमपेक्ष्य केषाचिदेफ एच संलापः कार्यः । यत्र सभा तत्क्षेत्रं न प्रविशन्ति । मौनावमनिरता अपि पंथानं, शंकितव्यद्रव्यं, पाल्याधरगृहका पृच्छन्ति । प्रामाहिरागन्तुकागारे कल्पस्थितेनानुझाते वसंति । पशुपक्षिणमुवेर्थव भयानापिघासस्ससोऽपयालि । को भवान कुरा आयाता, कुन प्रस्थितः, कियन्त फालं अन भवता स्मेय, कति यूयमिनि पृष्टा भगणोऽहमित्येव प्रतिवपनमकमेव प्रयछति । अपसरामः स्थानादवका में प्रयच्छ, परिपालय गृहमित्यादिको जनजल्पो यत्र तत्र न चसंति । बहिरपि वसतां, यदि भवति ततोऽपयान्ति । स्त्रावासगृहे प्रज्वलिते न चलन्ति । चलन्ति ५५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy