SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ मूलाराधना मेरे है और मैं इनका स्वामी ह ऐसा मनमें कभी संकल्प जो साधु नहीं करता है वह भी अनियतविहारी है ऐसा संक्षपसे कहा जाना है. विहार अधिकारका वर्णन समाप्त हुवा. आश्वास ३५१ अनियतवासादनंतरं परिणाम प्रतिपादयितुं उत्तरगाथा अशुपानिज का दीहो परियामओ वायणा य मे दिण्णा ॥ णिप्पादिदा य सिरसा सेयं खलु अप्पणी कादं ॥ १५४ ॥ पर्यायो रक्षिता दीर्घ वितीर्णा वाचना मया ॥ शिष्या निष्पादिताः श्रेयो विधातुमधुनोचितम् ।। १५६ ।। विजयोदया-अपारिदो य अनुपालिनच सूत्रानुसारेण रक्षितः । दही दीर्घः चिरकालप्रवृत्तिः । परियायो पर्यायः ज्ञानदर्शनचास्त्रितपोरूपः । वायगा वि वाचनापि। मे मया । दिण्णा दता । णिप्पादिदा य सिरसा निष्पादिताश्च शिष्याः । सेयं श्रेयः हितं । अपणो काउं आत्मनः क जुत्तं इति शेषः । एतदुक्तं भवति । शानदर्शनवारिपु चिरकालं परिणतोऽसि । सूत्रानुसारेण परेभ्यश्च निरवधग्रंथार्थदानं च कृतं । शिष्याश्च व्युत्पन्नाः संवृत्ताः । एवं स्वपरोपकारक्रियया गतः कालः । इतः प्रभृत्यात्मन एच हितं कर्तुं न्याय्यमिति चेत पणिधानं इस परिणामाबलेनोच्यते । तथा चोक्तम् अप्पहिय फायव्यं जइसका परवियच कायचं ॥ अपहियपरिहियादो अप्पद्विव सुख काव्यं ।। तृतीय आश्वासः। कतु केवलमात्मने हितमपोह्याशेषबामप्रहम् । श्रेयःसंततिबसिवित्परिणतिर्युक्तस्तपस्यन् श्रुते || सत्त्वैकत्वधृतिप्रबंधविधुतत्रासान्यसंगोर्मिरक् । कार्य प्रायहुताशिहेतुमुभयोमभ्येतु सल्लेखनाम् ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy