________________
TERROSCN
आश्व
मूलाराधना
३५०
न देशांतरभ्रमणमात्रादनियतबिहारी भवति कित्येविध साचष्टे- .
वसमातुन उवधीसु य गामे णयरे गणे य साणिजणे ॥ सम्वत्थ अपडिबद्धो समासदो अणियदविहारो ॥ १५३ ॥ श्रावके नगरे ग्रामे वसतायुपधा गणे || सर्वत्राप्रतिबद्धोऽस्ति योगी देशांतरातिथिः ।। १५५॥
इति अनियतविहारसूत्रम् | विजयोदया-वसईसु भइत्यादिना-वसतिषु उपकरणेषु । ग्रामे नगरे गणे धावकजने च । सर्वत्र अप्रति बद्धः । ममेदं बसस्यादिकं अहमस्य स्वामीति संकल्परहितः अनियविहारी भवति इति संक्षेपतः प्रतिपसम्मः ॥ विहारो गदो ।
न देशांतरभ्रमणमात्रादनियतविद्दारी कित्येवंविधो भयभित्याह--
मूलारा-सणिजणे श्रावकलोके । अपहिबद्धो ममेपमहस्य स्वामीति संकस्परहितः । अनियतविहारः । । सूत्रतः । ६ अंकतः ।। १२ ।।
जैनी दीक्षामास्थितोऽभ्यस्तशास्त्रः । श्रेयोमार्गे सार्थवाहावते यः ।। कीर्तिव्यानाशाघर: सोऽगभेदेड ।
बुद्यनीतिः सद्गतः शश्वदीष्टे ।। इत्याशाधरानम्मृतधमंदर्भ मूलाराधनादणे पदप्रमेयार्थपकाशीकरणप्रवणे ग्रहणशिक्षणप्रतिसेवनाविधिप्रकाशनो नाम द्वितीय आश्वासः ॥ २॥
देशांतरमें भ्रमण करनेमात्रसेही साधु अनियत विहारी कहा जाता है ऐसा नहीं किन्तु अन्य प्रकारसे भी वह अनियत बिहारी कहा जाता है, उसीका खुलासा करते है
अर्थ -- यसतिका, उपकरण, गांव, नगर, स्वसंघ, श्रावकलोक इन सचोंमें जो ममत्वरहित है अर्थात ये
SOCCASLOAAAALMAME
R
+