SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ TERROSCN आश्व मूलाराधना ३५० न देशांतरभ्रमणमात्रादनियतबिहारी भवति कित्येविध साचष्टे- . वसमातुन उवधीसु य गामे णयरे गणे य साणिजणे ॥ सम्वत्थ अपडिबद्धो समासदो अणियदविहारो ॥ १५३ ॥ श्रावके नगरे ग्रामे वसतायुपधा गणे || सर्वत्राप्रतिबद्धोऽस्ति योगी देशांतरातिथिः ।। १५५॥ इति अनियतविहारसूत्रम् | विजयोदया-वसईसु भइत्यादिना-वसतिषु उपकरणेषु । ग्रामे नगरे गणे धावकजने च । सर्वत्र अप्रति बद्धः । ममेदं बसस्यादिकं अहमस्य स्वामीति संकल्परहितः अनियविहारी भवति इति संक्षेपतः प्रतिपसम्मः ॥ विहारो गदो । न देशांतरभ्रमणमात्रादनियतविद्दारी कित्येवंविधो भयभित्याह-- मूलारा-सणिजणे श्रावकलोके । अपहिबद्धो ममेपमहस्य स्वामीति संकस्परहितः । अनियतविहारः । । सूत्रतः । ६ अंकतः ।। १२ ।। जैनी दीक्षामास्थितोऽभ्यस्तशास्त्रः । श्रेयोमार्गे सार्थवाहावते यः ।। कीर्तिव्यानाशाघर: सोऽगभेदेड । बुद्यनीतिः सद्गतः शश्वदीष्टे ।। इत्याशाधरानम्मृतधमंदर्भ मूलाराधनादणे पदप्रमेयार्थपकाशीकरणप्रवणे ग्रहणशिक्षणप्रतिसेवनाविधिप्रकाशनो नाम द्वितीय आश्वासः ॥ २॥ देशांतरमें भ्रमण करनेमात्रसेही साधु अनियत विहारी कहा जाता है ऐसा नहीं किन्तु अन्य प्रकारसे भी वह अनियत बिहारी कहा जाता है, उसीका खुलासा करते है अर्थ -- यसतिका, उपकरण, गांव, नगर, स्वसंघ, श्रावकलोक इन सचोंमें जो ममत्वरहित है अर्थात ये SOCCASLOAAAALMAME R +
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy