________________
मूलाराधना
आश्वास
३४५
A
स्थायरपीडापरिहतये । तद्वारकाचुलंघने कुप्यन्ति च गृहिणः। [ एलकं वत्सं या नातिकम्य प्रविशेत् । भीताः पला यन कुर्युराष्मानं या पातयेयुः] ।
बामनिमदीन प्रतिशत. गायपोडासंकुचितांगस्य षिवृताधोभागस्य पा प्रवेश रष्ट्या कुप्यति हसंति या। आस्मविराधना मिथ्यात्वाराधना च । द्वारपार्श्वस्थजंतुपीडा खपात्रमईने शिष्याचलंबितभाजनानि श अनिरूपितप्रवेशी वा अभिइति । तस्मादुर्य तिर्यक्चावलोक्य प्रवेष्टव्यं ।
तदानीमेव लिप्तां, जलसेका, प्रकीर्णहरितकुसुमफलपलाशादिमिनिरंतरां, सचित्तमृत्तिकावी, छिदग्रहलां, विचरत्रसजीचा. गृहिणां मोजनायें कृतमंडलपरिहार, देवताभ्युषितां निकटीभूतनानाज़नामंतिकस्थासनशयनामासीनशयितपुरुषां, मूषानपुरीयादिभिरुषहतां भूमि न प्रविशेत् ।
संयमविराधना मिथ्यात्याराधनां च परिहर्नु भुक्त्वा निर्मच्छन्नपि शनैरतीबानयनतो बंदमानं मति दत्ता योग्या शीर्वादी निर्गच्छेत् । तथा भिक्षाकालं, बुभुक्षाकार्स च त्वा गृहीतावग्रहः, प्रामनगरादिकं प्रविशदीर्यासमिति संपन्नः। भोजनकालपरिमाणं त्या ग्रामादिभ्यो निःसरेत् । जिनायतन, यतिनिवास वा प्रविद्वान्प्रदक्षिणीकुर्याग्निसीधिकाशब्दप्रयोग चा निर्गतुकाम आसीधिकेति । आदिशन्देन परिग्रहीतास्थानभोजशयनगमनादिक्रिया । तत्रापि यत्नो यतीना । तं सकलं वेशि गुरुकुल वासी सूत्रार्थनोई, न मयाचारक्रमः सूत्रार्थो वान्यसकाशे ज्ञातव्य इत्याममानं न बहेत् ।
प्रकारांतरेणातिशयकुशलार्थत्वं व्याख्यातुमाह--
मुलारा --णिक्रूवणबेसादिसु घसनिदातगृहादेनिष्क्रमणे प्रवेशे आदिशब्देन स्थानभोजनशयनासनादिक्रियासु । बहुप्पयारामं के चिद्धि सुर यश्चरणममशारुत एवाबगरछन्ति, परे सहाचरणात् । अपरे गुन. शास्रोतमेव । अन्ये त दुभयज्ञाः इति बहुकारता । सामाचारीकुरुलो निष्क्रमणादिषु यत्तेषां सम्यगाचरणं समानुष्टानं वा तत्र प्रयीणः । एतत्प्रपंचस्तु टीकायां द्रष्टव्यः ।
अर्थ--अनियत विहार करनेवाला साधु अनेकगणोंमें प्रवेश कर अनेक आचापोंसे वसतिकामें और दाताके घर आदिकोंमें प्रवेश करना और वहांसे गमन करना, स्थान, भोजन, शयन, वगैरे क्रियाओंका स्वरूप जानकर कुशल होता है. अतः साधुओंको विहार करना चाहिये. कितनेक आचार्य अन्यमुनिओंके आचरणसे आचारका क्रम जानते हैं. कोई आचार्योंको शास्त्रोक्त आधार और अन्य मुनिओंका आचार दोनोंका स्वरूप मालूम
१ अयं पाठः कपुस्तके नास्ति खपुस्तकादुदत्य संयोजितः ।
४४