SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ धूलाराधना ३४४ आरातीय आचार्य - वलीके अनंतर जो आचार्य उत्पन्न हुए हैं उनको आरातीय आचार्य कहते हैं. अर्थात् आरातीय और प्राचीन आचार्योंने रचे हुये शास्त्रोंका भी ज्ञान होता है. प्रकारांतरेण अतिशयार्धकुशलस्य माझ्यातुमीहते णिक्खवणपर्वसादिसु आयारयाणं बहुप्पयाराणं || सामाचारीकुसलो य होदि गणसंपवेसेण ॥ १५० ॥ विजययावयवसादिया गाया आयरियाणं आचार्याणां । बहुविधानं । केचिदाचार्या चरक्रममवनन्छन्ति । परैः महाचरणात् । पुनः शास्त्रनिगदितमेव । इनि बहुशारद । एवं अनेकप्रकारार्णा संवत्रेण शेन निःप्रवेशादिकाका । होदि । कुशल भवति । का ? समाचारी ते यथा आचरेति तथा प्रवर्तमानः । स्वःयास देशातुमिच्छता शीतला देशा गरमार्जनं कार्य, तथा विस्तापि । किमर्थ ? शीतोष्णजतनामावाधापरिहारार्थ अथवा श्वेतराभासु भूमिपु अभ्यस्या निःक्रमेण अन्यस्याध प्रवेशन प्रमार्जनं कटिप्रवशाद्धः कार्ये । अन्यथा विरुद्धयोनिसंक्रमेण पृथिवीकाचिकानां तद्भूमिभागोत्पन्नानां त्रानां चाबाधा स्यात् । तथा जलं प्रविशता सवित्ताचित्तरजसोः पदादिषु योगिसः । या पादौ शुष्यतस्तायन्न गच्छेजांतिक एव तिछेत् । महतीनां नदीनां उत्तर आराद्भागे दिनः यावत्परकुलप्राप्तिवन्मया सर्व शरीर भोजनमुपकरणं च परित्यक्तमिति गृहीतमयाख्यानः समाहितचितो होण्यादिकमारोल. परकूले य कायोत्सर्गेण तिष्ठेत् । तदतिचारव्यपोहार्थे । एवमेव महतः कांतारस्य प्रवेशनिः कमणयोः । तथा भिक्षानिमित्तं गृहं प्रवेष्टकामः पूर्व अवलोकयेत्किमित्र बलीवद्दी, महिष्यः प्रसूता वा गावः दुष्टश वा सार मेवा मिश्राचराः धमणाः सन्ति न सन्तीति । सन्ति चेन्न प्रविशेत् । यदि न विभ्यति ते यत्नेन प्रवेशं कुर्यात् । ते ि भीता यति वा स्वयं वा पलायमानाः प्रसस्यावरपीडां कुर्युः । हियति मति वा गर्ताद पतिता मृतिमुयुः । गृहीतभिक्षाणां वा तेषां निर्गमने गृहस्यैः प्रत्याख्याने या दृष्ट्वा श्रुत्वा वा प्रवेष्टव्यं । अन्यथा वह आयाता इति दानुमशक्ताः स्मदपि न दद्युः । तथा च भोगांतरायः कृतः स्यात् । क्रुध पानादिक कुर्यु रस्माभिराशया प्र ि किमर्थं प्रविशतीति । अभिशाचरा यत्र स्थित्वा लभते भिक्षां यत्र वा स्थितानां गृहिणः प्रयच्छन्ति तावन्मात्रमेव भूभागं यतिः प्रविशेष गृहाभ्यंतरं । ग्रदिभिस्तिष्ठ प्रविशेत्यमिहिनोऽपि नांधकारं प्रविशेवस tea L स २ ३४४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy