SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आचार ३४२ शृण्वतो भूरिसुरीणां व्याख्यां नानार्थदर्शिनीम ॥ देशांतरातिधेः साधोरस्ति सूत्रार्धकौशलम् ॥ १५१ ।। बाणादेसे कुसलो णाणा दा सस्था । अहिलाय अस्थकुसलो होदि य देसप्पयसैण || १ ॥ इति गाथा सूत्रे क्षिप्ता मन्तव्य।। अपराजितरि और पं. आशाधरजीने इस गाथाकी टीका नहीं लिखी है. वे इसको क्षेपक समझते हैं, अर्थ- अनेक देश में विहार करनसे क्षुधाभावना, चर्या भावना इन्यादि भावनाओंका पालन होता है. अर्थात श्रुधादि परीपह, महन करनका अभ्यास होता है, अनेक दशोका परिज्ञान होता है. अनेक देशों में जो मुनिओं के भिन्न भिन्न आचार हैं उनका ज्ञान होता है, नाना भापामें जीवादि पदाथाका स्वरूप प्रतिपादन करनका चातुर्य प्राप्त होता है. इतने गुण अनियत विहारमें हैं. अतिशयाफुशलतास्यं गुणं कथयति सुत्तत्थथिरीकरणं अदिसयिदत्थाण होदि उवली ॥ आयरियदसणेण दु तह्मा सेविज आयरियं ॥ १४९ ॥ चिनिप्क्रममवेशाविसमाचारविचक्षणः॥ सूरीणां यह भेदानां जायते पादसेवया ।। १५२ ।। विजयोदया-सुत्तत्थथिरीकरणं अत्यवर्णरचनं. अभिधेयविषयसंशयाकारि सारार्थषदभ्यंतरीकृतोत्पत्तिक, प्रमाणांतरदर्शितवस्तुनया विरुद्धानुपदर्शनेन निर्दोषं इत्येतद्गुणसहितं सूर्य तस्याओं वाच्यं पायः आंतरो चा अर्थः, तयोः सूत्रार्थयोः स्थिरीकरणं इत्यमेवदं सूर्य शब्दतः, अभिधेयं चास्येदमेवेति यन्तेन । अदिसादत्थाणं अतिशयितानां सूचार्थानां उपलद्धी उपलब्धिः । होदि भरति । प्रमाणनयनिक्षेपैनिरुक्त्या अनुयोगबारेण निरूप्यमाणः सूत्राथों अतिशयितो भवति । आचार्याणां व्याख्यातॄणां दर्शनेन मतभेदन । फेचिन्निक्षेपमुखेनैव सूत्रार्थमुपपादयंत्यपरे नैगमादिविचित्रनयानुसारेण, अन्य सदायनुयोगोपन्यासेन । अपरे, 'अदिसयसत्थाणं होर उबलझी रति पठन्ति । तत्रायमर्थ:-अतिशयभूतान शास्त्राणां प्रत्यमाणामरातीयैः सूरिभिः कृताना चिरंतनानां उपलब्धिर्भवति ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy