________________
आश्वासः
मूलारापना
अर्थ-जिसका उत्तम क्षमादि दशधर्मोपर अतिशय प्रेम है, पापसे जो भयभीत है, जो सूत्र और अर्थमें निपुण है, जिसमें कपट विलमात्र भी नहीं है. बह अनियत बिहारी साधु हमेशा देशतिरका अतिथि बनता है अतः उसके उपयुक्त गुणोंको देखकर अन्य साधभी संसारसे भयभीत होते हैं,
पूर्धगाथायां प२.२रीकरण प्रतिपाप उत्सरयात्मानमपिस्थिरयति त्योभधत्त
संत्रिग्गदरे पासिय पियधम्मदरे अवजीरुदरे ॥ संयमवि पियथिरधम्मो साधू विहरतओ होदि ॥ १४६ ॥ अययभीमःसंविग्नः प्रियधर्मतरेक्षणे ॥
अवयभीमः संविग्नः मियधर्मतरोऽस्ति सः॥ १४९ ॥ विजयोदया-टिदिगणं । संनि गतरं इत्यादिकया । असापंचविधापरावर्तनिरूपणादितचंतस्तयोषगतनदागमनभयातिशयाः संविग्नतगः । अभिनयकर्मनिरोधं चिरंतनगलनं करोति, अभ्युदयनिःश्रेयससुखानि च प्रयति सुचरितो धर्म इति । धर्मस्य फलमाहात्म्ये अनारतं चतःसमाधानाप्रियधर्मतराः, स्वल्पमप्य शुभयोगानामवसरादानाद. यद्यभीमतराः । स्वयमात्मना नियम्धिरधर्मतगः । अतरेणाप्यतिशायिकप्रत्ययमतिशयार्थगतिरत अभिरूपाय कन्या देवति' यथा प्रियस्थिरधर्मतरः इति । अपिशदेन संविनतरः अवयभीरुतरश्चेति ग्राहाम् ।
एवं नानादेशविहारिणः परस्थिरीकरण धर्मोऽभिधाय स्वस्थिरीकरणमाह -
मूलारा-पासिय दृष्टा । नियथिरचम्मा अंतरेणाप्यतिशायिक प्रत्ययमतिशयार्थगतिरत्र । अभिरूपाय कन्या देयेति यथा । तेन प्रियस्थिरचर्मतर इति चोध्यम् । अथवा पियरधम्मा इति पाठः । प्रियतरधर्मेत्यर्थः । अपिशब्देन संविग्नतरोऽषधभीरतरश्चति माहाम् । तथान्येऽप्यूचुः।
अवधभीकः संघिग्नः प्रियधर्मतरेक्षणे।
अवयमीरुः संचिग्नः नियधर्मतरोऽस्ति सः ।। पूर्व गाथामें परस्थिरीकरण दिखाया है अब आगेकी गाथामें आनयत विहारी साधु स्वयको भी गुणोंमें स्थिर करता है यह दिखाते हैं,