________________
MAA
बाराधना
अध्याय
क्रमेण । त एवं पर्यनुयोज्या किमत्र मानादीनां निर्मलीकरणमिएमनिए वा । नेदर्शनेनेत्र फिमिति संयध्यते निर्मलीकरण : उत्कण यवनमपि सर्वेपामिप्यते । अनाकुलं वहनमपि साधारण। किमुच्यते प्रगुन्तिसमितीनां निश्चयेनानाकुल बहनमिति ? नच निस्तराणशमात्यामध्य प्रतीयते। उद्योतने सामर्थ्य, उद्ययनं सामर्थ्यमित्यादिषु न च कश्चिदर्थः, अविनेनेति कथमयम लभात उज्ज्ञोषणादिशन्दैग्नुपातो, मरणकालश्च का मनुष्यभवपर्यायविनाशसमयो मा पाकालसमयेन य युभ्यते । न तत्र भावनोत्कर्षः. मारणान्तिकसमुदाते परिणाममान्यात् । यत्र भावनाकालो मरणकालशन्देनोग्यते सोऽनासः । प्रकाश कथामिह लभ्यते । भावनाकालगतच्यापारकथनायेदं शास्त्र प्रस्तुतमिति लभ्यत इति चेत्, न तथाऽसूत्रितत्वात् । सण. जाणाचारिसतयाणमुमोमणमाराहणा भणिया''इंगणाणचरित्ततवाणुजषणमाराधणा' इति, इति प्रत्येकमभिसंपन्धोऽत्र कार्यः । अन्यथा समासेन निर्देश कुर्यात् ।
GRATARRAN
का आराधना कस्य वेत्यनुयोगे सत्याहमूलारा दर्पणम्---- उजावणमित्यादि । दर्शनादीनां प्रत्येक मुद्योतनादिपंचकमाराधना पतुर्विधा भणिता जिन रिसि संबंधः ॥ तत्र उद्योतनं दर्शनादीनां निर्मलीकरणं ॥ तन्मला यथा
शफादयो मला रष्टेब्यत्यासानिश्चयो मते ।
वृत्तस्म भावनात्यागस्तपसः स्याएसंयमः ॥ उजषण उत्कृष्ट यवनं मिश्रण असत्परिणतिः । णिचहणं परीषहायुपनिपातेऽपि निराकुलं लाभादिनिरपेक्ष पा यह धारणं । साइणं साधन उपयोगान्तरेणान्तर्हितानां निष्पादनं । नित्यं नैमित्तिकं वा किंचित्कुर्वता व्यवहिवत्य सम्यग्दर्शनाचन्यतमस्य पुनरूपायप्रयोगात्सम्पूर्णीकरणमित्यर्थः। गिछछरणं भवान्तरमापर्ण । निस्तारो मरणान्तप्रापयामि त्यर्थः । बसणेत्यादि । दर्शनं तत्यार्थश्रद्धानं, ज्ञानं स्वार्थनिर्णयः , चारित्रं पापाशननिमितकियोपरमः, तपः इंद्रियमनसोर्नियमानुष्ठानम् ॥
अश हिंदी भाषानुबादः। २ आराध्यका बान होनेसे आराधनाका स्वरूप ज्ञात होता है. अतः आराधना क्या चीज है तथा वह किसको होती है । इस प्रश्नका उत्तर आचार्य कहते हैं---