SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चलारावना १४ दोनोंमें प्रतिपाद्य प्रतिपादक अभिधेयाभिधायक संबंध है, अतः इस शास्त्रमें प्रयोजन, संबंध व फलनिर्देश होने से व्याकरणादि शास्त्रवत् यह पानीले ग्राम हा है. अंथक प्रथम गाथासे मंगल व प्रयोजनादि तीन बातोंको भी आचार्य महोदयने मूचित किया है. यह शात्र पूर्वाचायोंके वचनानुसार रचा गया है इस लिये यह प्रमाण है. प्रथम गाथामें 'कमसो' ऐसा शब्द आया है, उसका योग्य संबंध मिलानेके लिए 'पुण्यसुत्ताणं यह राक्य शेष अध्याहृत लेना चाहिए विजयोदया का धाराधना कस्य था ? न धाराध्यापरिज्ञानेनात्मभूताराधना शक्या प्रतिपरंतु हत्यारे कायामाह - उज्जीवमुज्जवणं णिव्वहणं साहणं च णिच्छरणं । दंसणणाणचरितं तत्राणमाराहणा भणिदा ॥ २॥ २ उजोषण - उजोवणमुजवणमित्यादिकं 'उजवणं उद्योतनं शङ्कादिनिरसनं सम्यकत्वाराधना श्रुतः निरूपिते वस्तुनि किमित्थं भवेन्न भवेदिति समुपजातायाः शङ्कायाः संशयप्रतिशिन्दाया अपाकृतिः । कथं? हेतुलेन आतपयनेन वा समुपजाताथा इत्थमेवेदमिति निश्चित्या । यदि यस्य विरोधि पत्रोपजातं तम नेतरदास्पदं नाति यथा शीतस्पर्शनाकार शिशिरकरे उष्णता । विरोधे च निश्चयज्ञानं संशीनिविशेधता व नियोगतस्तद्भावे नषेतरस्य तदा अभवनात् वक्ष्यामः फांक्षादीनां खरूपं तत्रिरासकमं व प्रस्तावे । अनिश्चयो वैपरीत्यं वा शास्त्र मलं निश्वयेनानिश्चयव्युदासः । यथार्थ तया वैपरीत्यस्य निरासो ज्ञानस्योद्योतनं । भावनाविरहो मलं चारिषस्य तालु भावनासु वृत्तिरुयोतने चारिषस्य तपसोऽ. संयमपरिणामः कलङ्कतया स्थितस्तस्यापारतिः संयमभावनया तप उद्योतनं । उत्कृष्टं यवनं उद्यवनं । ननु मिश्रणं युप्रकृते. रर्थः, मिश्रणं च संयोगता । तथा हि-गुडमिश्रा धाना इति कथिते गुंडेन संयुक्ता इति प्रतीयते । संयोगन्ध विभिन्नयोरर्थयोरप्रासयोः प्राप्तिर्नदर्शनादयोऽर्थान्तरभूता आत्मनस्त द्वपविकरूपाभावात्। तत्कचं दर्शनादिभिरात्मनो मिश्रणमिति ? उच्यतेविशेषवाच्योऽपि सामान्योपलक्षणतया वर्तते यथा काकेभ्यो रक्ष्यतां सर्पिरित्यत्रोपघातक सामान्यमेवार्थः काकशष्णस्य प्रतीतस्तद्वत्संबन्धसामान्यमत्र यवनशब्दाभिधेयं । असकृदर्शनाविपरिणतिरुवनं । निराकुलै बहनं धारणं निर्वहणं, परी पापनिपातेऽप्याकुलतामन्तरेण दर्शनादिपरिणती शिः। उपयोगान्तरेणान्तर्हितानां दर्शनादिपरिणामामां निष्पादन साधनं । भवान्तरप्रापणं दर्शनादीनां निस्तरणम्। एवमाराधनाशब्दस्यानेकार्थवृशितायां यथावसरं तत्र तत्र व्याक्या कार्या । अत्राम्ये व्याचक्षते निस्तरणशेषः सामर्थ्याची स प्रत्येक संबध्यते उद्योतनादिभिरद्योतनादीनां तद्दर्शनादिभि अतुर्भिरपि यथासंख्येन संबन्धः। उद्योतनं मरणकाले प्रागवस्थाया उत्कर्षेण निर्मलीकरणं अविप्रेण दर्शनाराधनेत्यादिना मध्याव १४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy