SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ मुलांराधना ३२८ सुविशुद्धज्ञानदर्शनोऽपि विना समीचीनं चारित्रं तपश्च कर्माणि निरवशेषं क्षपयितुं घटते अनेक समुद्रगणनायु:स्थितित संसारी वनकोऽसवादि क्रिश्यति । उत्थातुमभिलपि दारको यथा पतत्येवमपि जनश्वारिया भिलाप्यपि तदुमसमर्थस्तिष्ठति । यूयं पुनर्विदितवेदितव्याः क्षयोपशमपरिप्राप्तिनिवृत्ति परिणामाः पूज्यतमाः । जन्मांरेमी वीतरागता सफलारंभपरमपरित्यागाद्योग्य विनेयजनोपकार शक्तिश भवत्प्रसादारस्यानुमननाच भवतु । सजीकृतमिदं विमानं धानीतमलंकरोतु देवः इत्युपरतवचसि सुराधिपे हर्षविपात्रपरवशं शातिवर्ग अंतःपुराणि परिवारं चावलोक्यं कृपया जिना । चिरवासादल्पकोपकारापेक्षया अनस्यानुरागो भवति । तदनुसारी कोपस्ताभ्यां दुरंतकमोदानं ततो भवति ममेदभावः सर्वदुःखानां मूलमपनेतुमर्हति विद्वान् । न हि कस्यचित्किचिन्मित्र, धनं, शरीरं वानपाय्यस्ति । पात्रेसमिताद्विबंधन, परिवारा, घनं च पुनरर्जने विनाशे च महतीमानयति दुःखासिकां । तदार्थेभिरन्यैश्व सह विरोधं कारयति । तृष्णां प्रकर्षतीमादधाति लवणजलपीतमिव । वामलोचनाः पुनः सुरा इयं चि मोडयन्ति । व्यलीकरोदनदसनेन चाटुभित्र पुंसामल्प सत्यानां चेतः स्वत्रवशीकुर्वेति । धर्ममयपुत्रिकासु चपलासु, सभ्याम्बुदावलीवास्थिररांगा, मायाजननीषु, मृषचोरीनायिकासु, सुगतिषजरार्गलयष्टिषु कोऽनुरागः प्रज्ञावताम् ? शरीरं पुनरिदमनका शुम्विनिधानं, कवारपुंजरमाणभूतामनपायी भारः । महारोगनागानां वक्ष्मीकीभूतं जराव्याधीनिवास पिलं, नेत्रं खंडचमवेष्ठितलोष्टषदन्तर्निः सारं पर्मिनोहरं गुणा पुनरने एक एवं धर्मसहायता । गिरिनदीस्रोतांसीवानवस्थितानि यौवनानि । तृणासिज्याला इस संपदः क्षणमा दना । इत्यमवगभ्य मा कृथा वृथा प्रमोदं जननंरत्नाकरपारगमनाय कुरुतोद्योगं । मर्चणीयोऽस्माभिः प्रमादात्कृतोपराध शते । भगवद्भारतीसमनंतरं सुरकुमारकर प्रद्दताः समंततो दुंदुभयो ध्वनंति । सकलं च जगद्रिप्रमुख जयध्व निमुखरं जायते । समंतात्पुरतरुण्यः सविलासं नृत्तमारभते । जगन्नाथाश्च त्रिलोकभूपणा धबलकूलपरिधानाः पर मशुक्ललेश्यथा निर्वृतिसंफल्येव मुक्तार्कटिकाव्याजेनोपगतपालंकृतग्रीवः विरागाणामपि मुखरागकरणे पाटवं नः पश्यनेति दर्शयामिव कुंडलाभ्यां विराजमान पूर्णमण गंडस्थलाः । वृत्तं प्रिये येषां चेनोसर इतीवोपचंतेन कटका कोष्ठाः । यत्रामीणामतिशयरत्नाभिमानाः तत्पश्यामः स्थित्वोवेरितीवोसमांगरुपेन मुकुदरत्नकलापेन शोभमानः निर्वाणपुरगोपुर भिव विमानं प्रावेशन्ति । ततः शतमुग्नयुग्मबाद्दस्कंधोत्क्षिसेन सदेवीकचतुर्निकायाम र सप्तानीकपरिवृत्तेन गत्या अवतीर्य रम्यतमे देशे उमराभिमुखाः कृतसिद्ध नमस्कृतयः मुकुटादिकं क्रमेण अलंकारादिकं अपनयन्ति । परित्यक्तोभयसकलग्रंथाः परिगृण्हन्ति योगत्रयेण रत्नत्रयमित्थंभूतं परिनिष्कमणं पश्यतः । णायति शानोत्पत्तिशी येतऽवयुध्यते सकलमर्थयाथात्म्यमनेनेति ज्ञानं इति केवलमुच्यते । तस्योत्पत्तिरनारितमोहनीयभाराणां योगघांसराधीश्वरर्निर्मूलित ज्ञानर गावरणतमसां उत्थातान्तरायविपचिटपिनां धीतकसम. अवासः २ ३२८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy