________________
मलाराधना
STERBARI
आश्वास:
३२७
विलोकनैफन्यनाः, मनुजभोगानेसरं सुखमखदेनानुभवन्ति । अपरेऽपि मंडलीकमहामंडलीकपदमुपगताः।
पुनस्तीर्थकरनामकर्मोदयात् चारित्रमोहक्षयोपशमप्रकर्यादनमतादनादिकालाचलग्नस्थपरकर्मरजोविननावबद्धकक्ष्या इत्थमन्तः प्रतिवधति । कथं मोहस्य बलवत्ता येनास्मानध्यध्यक्षीक्रियमाणदुरंतसंसारसारदाधिपतिभयददःखापान प्रवर्तयत्यारंमपरिग्रहयो । अणिमाद्यएगुणसंपत्कं, अपदमापदां, अभिलारस्याप्यविषयम, अपरामरामा कुशाग्रीयवदीनामपि बलभिदामगोचर, यससार प्रत्यूह, अपराधीनं, अनारवादितान्यनतारसं, अहमिंद्रसुसं चिरतरमनुभनन नामस्माकं केयमुत्कंठा मनुजमोगसंपत्रि, खलजनमैत्रीय विचित्रदुःसानुबंधविधानोयनायां चलायर्या च पुण्यसांगतिवि परायत्तवृत्ती, कुकविक्रांतरियालपार्थसंग्रहार्या, दुरभव्यस्य मुक्तिपदवीगतिरिव अनेकप्रत्यूहप्रतिहतार्या अनंतकाल. परिमुक्तार्या इति ।
तदैव च ब्रह्मलोकातायासादधिगतलौकान्तिकश्यपदेशाः, शस्त्रावदाततनवः, स्वावधिज्ञानलोचनेनापलोक्य स्वपरोत्तारणाबद्धपरिकरतां जिनानां महदिदं फाय अनेकभव्यानुग्रहकर भगवता प्रारब्धं, अस्माभिरपि पतदनुर्मतव्यं । पूज्य पूजायनिक्रम स्वार्थभ्रंशकारीति सुरपथादवतीय स्वामिनः पुरस्तात्सबहुमानमयस्थिता एवं विज्ञापयंति- भट्टारका ! उचित पवायमुद्योगो भवतां कल्पमाहीरुहा इव प्रत्युपकारनिरपेक्षा, जगदनुग्रहकारिणो मदान्तः, मिथ्यात्वतिमिरावगुंठितज्ञानलोचनतया विनेयजनराशिरुपत्थप्रस्थानोऽसकृत्कुमतिपतंपतितो निःसर्तुभभिलयापि असमर्थः किश्यति । स च भवत्या यतहसमीचीनपिरज्वाचकरः युष्मदुपदर्शितातिश्गुणविशालमुक्तिमार्गढकनादनंतशानात्मकेन सुखेन सुखी भवयित्यभिधाय गतेषु सारस्वतादिपु ।
जिननिदसमीरणांदोलितहरिपिटरो हरिः मणिधानमयतितावधिलोचनाधिगतगुरुप्रारभ्यमाणकार्यः, सिंहास नतः ससंभ्रममुस्थाय, स्वामिसमवस्थितदिगभिमुखं गत्या सप्तपदमा, ललाटतटविन्यस्सेन प्रबुज्नलिनवलन्छायापद्वासिना अंकुशकुलिशादिलक्षणोद्भासिना, दक्षिणेन करेणालंकृतमौलिरत्नप्रभादंतुरमवनम्य शिरः सलीलं नमः सद्धर्मतीर्थप्रवर्तनोय. तेभ्यः शरणागतबिनेयत्राणकारिभ्योऽलौकिकनयनेभ्यो जिनेभ्य इत्यभिधाप, पुरो धावनेरीध्यानादिभिटिति विदितका. येण, समुदितावनतेन, स्वनायकपुरोयायिना, चिचित्रातपयशरचनविभूषवाहनोपलेन गीर्वाणयफ्रेणानुगम्यमानः सौधर्मः सह नरामरेन्द्रः, चमरसडहरिविष्टरज्वेतातपत्रादिपरमेश्वरलांछनमखिलमपहाय प्रसीहारनिवोदितागमनस्तदाशयाश धर्मचक्रलांछनांतिकमवाप्य सबहुमानप्रणाममारमत स्म ।
ततो जिनात्सादरावलोकनप्रसादमात्मोचितमुपलभ्य विज्ञापनं करोति । समालोकयायमाशतोऽच्युताधिपपुरःसरः शकलोको भट्टारकाणां परिनिष्क्रमपरिचयोमुपपादयितुमना अयगतमुक्तिमार्गाज्ययं स्वाचीतक्षानात्मकानंतसुखानुभवलंग. टोऽपि, अवधीरितद्रियसुखग्वेदोऽपि, अपरिप्राप्तसंयमधासिकर्मक्षयोपशमः, न चारित्रं प्रवर्तते, न परान्प्रवर्तयितुमाहते।
१ मोहस्य महत्ता इति पाठःख पुस्तके ।'