________________
गुलाराधना
आश्वास
नाशार्थिनः इति । तस्य चिद्वनया स्थिता मानस्तंमाः । णिसिहीबो निषिधीयोगिवृत्तिर्यस्यां भूमी सा निविधी इत्युच्यते । एतज्जम्मादिस्थान श्रुतेन प्रागवगतं । पासंतस्स पश्यतः । फस्स जिणाणं जिनानां सुचिसुदं सुप्छु विशुद्धं । देसणं अदान । होदि भवति । एतदुक्तं भवति
देशांतरातिथिः जिनानां जन्मादिस्थानदर्शनान्महती अद्धोत्पद्यते । यथा कांचियावय॑मानरूपां बिलासिनी परोक्षामगवत्य परस्य वचनेन जाताभिलापस्तस्यां दर्शनपथमुपजातायां श्रद्धातिशया जायते इति ।
२. या मेम साया तथा अनियतविहारो यतिर्जिनानां शानघयचारिणां अवाप्तस्वर्गावतरणपूजातिशयानां जन्माभिरेककल्याणं भुवनभवनांतीनतमोवितानापनयनोद्यत, सुधापानमिय सकलमायाभृवारोग्यविधायि, सुरविलासिनीनर्तनमिव सकलजगदानंददाथि, प्रियचवनमिव मनःप्रसादकारि, पुण्यकर्मय अगण्यपुण्यचितरणप्रवीण, लक्ष्मीपरिचारिकाभिःसाधय ससंभ्रम ईक्षित, गुह्य कामरप्रकीर्णानेकसुरभिप्रस्नकरणमंधानुभ्रममरकृतकोलाहलं । अनारतमहतमंगलभेरीमंभावनिभरितभुवन विचरं, सुरवधूनर्तनजिगीषयेय सौधशिखररंगनन्य. त्पत्पग्रपंचवर्णपताफाविलासिनी, हरिविएरप्रचलनोपनीतसाध्यसनवमरवल्लभारभसकंउद्दप्रीतिविकासिमुखशतमसुलं, संभ्रमोन्धितकृतांजलिपुटसुरपरिवारसादराकर्ण्यमानवजदार्श, भेर्याध्वानाइतपुरुङ्कतप्रमुखसकलगीर्वाणच, परस्परसंघर्पगृहीतोत्तरवक्रियिकदेवपृतनाव्याप्तपवनपथदेश, जम्माभिषेकसमयप्रयाणसपादनायातपौलोमीनपुरध्वानचकितई सीषिलासविराजमानराजमंदिरांगणं, ऐरावतावतीर्णप्रसारितवनिवज्रघन भुजागेलं,
मुरकरप्रहारप्रसरदुंदुमिमेरीध्यानसम्मिश्रसिंहनादवधिरितविशालाशामुख, महतानेकपयाकपटहगमीरधीगराचे, असकलशशिकरावदातचमररुहविक्षेपदक्षवलमिनिरुबजिनावलोकनव्यग्रसुराग्रमहिषीक, ध्वेतातपत्रजलधर घटावरुद्धनमोभइल. विद्युदायमानपताकाकुल, इन्द्रनीलमयसोपानमयायिसुगतन, सुरगजरदनजरोनटिनरंगशोभाविधायिनतासलीलपदन्यास, गृहीताटमंगल देवीसहस्रपुरोयान, देवप्रतादादापसार्यमापनद्राभर गम्, आम्मरक्षदेवसनसंपाद्यमान क्षाविधान, नर्ननगग्राद्भुतविग्रहानेसरभून, प्रश्निांकनमगचलं, पारुदसर्गगरिशिखगयमाणसिंहामान, तहेवकुमारपांगगनातक्षीरवारिधिजाटारताभिषेक, पीलोमीरचिनवादानुरूपमडन. स्तवब्यानवेनालिकसहन, सुगधिपरचित जन्मोत्सववर्तन, जन्माभिककल्याणं पश्यति तस्य पम्पती।
अमिनियमांग वा जिनानामहक तदिति वपर्यत । सर्व धव जिनाः समधिगतोडीरितजन्मानियककल्याणाः, शतमखासनस्थसादरघनदापनीयमानदिव्योचितांगरागवसनभोजनवाहनालंकारसंपत्संदोहाः, मनोनुकलक्रीडासंपादनचनुरदेवकुमारपरिवारा, फेचिन्पुरातनपुण्यपरिपाकोदयाचलोद्तविराजमानारकसहस्रचक्ररविसाहाय्ये, अमयेमुतविक्रमेण चशीभूताशेषमागधनमाजादिदेव, विद्याधरभूमिपालसंता , सुरकुमारीरूपयौवनविभ्रमापहसनचतुरानेकद्वात्रि शदेवीसहस्राननारविंदविकसनोद्यताः, पाकशासनप्रहितनर्तिकानृत्तावलोकनविनोदाः, सादराकर्णित किन्नरादिदेवगांधर्वगीताः, कालमहाकालादिनचनिधिमभवः, प्रत्येकदेवसदनपरिपाल्यमानचादिचतुर्दशरत्नानुयाताः, द्वात्रिंशत्सहस्रमुफुटबद्भशातकुंभवादितमौलितटसकरिकास्थितरत्नमदीपालीप्रकरणानचरतमय॑मानपादपीठार, देवकुमारोपनीयमानोपायन
Auram
३२६
hti
... ..