SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः ३२३ होता है. जिनाममके अभ्याससे मनकी इष्ट विषयमें एकाग्रता होकर अशुभ परिणामसे व्यावृत्ति होती है. अर्थात अशुभएरिणामकी उत्पति गमें नहीं होती है जिन्होंने द्रव्यकम ज्ञानावरणादि और भावकर्म-रागद्वेषादिकोंका पराभव किया है ऐसे जिनेश्वरके आगमका ही वह मन हमेशा अनुगामी बनता है. जीवादिक पदार्थोंका जिसमें अथवा जिसके द्वारा उपदेश किया जाता है उसको शासन कहते हैं. जिनेश्वरने जीवादि पदार्थों का उपदेश करने वाला शासन-आगम भव्य जीवोंके हितार्थ कहा है. इस आगमका अभ्यास कर मुनिवर्य अपने अवश मनको वशकर समताकी-रागद्वेषके अभावकी माप्ति कर लेते हैं, योग्यस्य गृहीतमुफ्त्युपायलिंगस्य श्रुतशिक्षापरस पंचविधविनयवृत्तेः स्वचशीकृतमनकाः अनियतधासो युक्तः। कस्त गुणः ? इत्यारेकायां समाधिगतस्य अनिय तषिहारगुणप्रकाटनार्थ उत्तरसूर्य दसणसोधी ठिदिकरणभावणा अदिसयत्तकुसलत्तं ।। खेत्तपरिमग्गणावि य अणियवासे गुणा होति ॥ १४२ ॥ दृष्टिशद्धिस्थिरीकारौ भावना शास्त्रकौशलम् ।। क्षेत्रस्य मार्गणा साधोर्गुणा नित्यविहारिणः ॥ १४५ ।। विजयोपया-वसणसोधी दर्शनशुद्धिः । रशिर प्रेक्षणे इति पठितोऽपि धातुः श्रद्धानार्थवृत्तिरिह गृहीतः । धातूनामनेकार्थत्वात् । तथा च सूत्र- 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' इति जिनागमनिरूपितार्धयिषयश्रद्धानमिह दर्शनरावेन भण्यते । तस्य शुद्धिनमल्यं । ठिविकरण स्थितिकरण रत्नत्रयपरिणामस्यात्मनोऽनपायपरिणामः | तस्य करणं स्थितिकरणं । भावणा भावना अभ्यासः पुनर्वृत्तिः । अदिसयत्तकुसलत्तं अतिशयितवर्थेषु निपुणता । घेत्तपरि मम्गणा विय क्षयंति निवसंति तस्मिन्निति क्षेत्र प्रामनगरादिकं क्षेत्र : तस्य अन्धेपणा च । अनियतस्थानयसने गुणा होति भवति । अथैवं स्यवंशीकृतमनसो गुनेरनियतविहारो दर्शनविशुद्धि इत्यादि गुणपंचककारकत्वेन युक्त इति द्वादशभिर्गायाभिः प्रकाशयति--- मूलारा--भावणा-परिषद्सहून । अणियदवासे अनियतस्थानरसने । ३२४ ARATHI
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy