________________
मूलाराधना
आश्वासः
३२१
OTHEREBRARIAter
TANSENTERST
अभितो धाचमानं सद्विचारेण निवर्त्यते ।।
निगृह क्रियते चित्तं दुर्थत्त इव लज्जितम् ॥ १४३ ॥ विजयोदया-जो वि य यथापि । विणिप्पडतं वि शम्मो नानार्थः निर् इत्युपसर्गो बहिर्भारे पडिर्गमनार्थः । सतोऽयमर्थोऽस्य पदस्य विचित्र वाहिर्निर्गच्छन्निवर्तयेदिति । ननु च सत्यभ्यंतरे कस्मिचित्तदपेक्षो भवति यहि षस्ततः किम् अभ्यंतरमिड गृहीत रामवर्य, कथमस्याभ्यंतरता? आत्मनो निजस्वरूपमिति । रायकोपादयस्तु चारित्रमोहोदयशा भावाः परिणामा बाबा मिथ्यात्वयायादिमेवेन विचित्रास्तदभिमुखतया प्रवृत्तेः । णियत्तेदि सब विचारेण जो इति शेषः । " कोऽसौ विचारः ? उच्यते-- तत्याथद्धान, इयं च हिंसादिपरिणतिर वा कोधादिको भाचोमया परिणामि कारणभूतेन निर्धय॑मानो जातिजरामरणपरिणामरूपानंतसंसारकारणानां कर्मणां मूलोत्तरप्रकृतिभेदेन संख्यातासंख्या. तविकल्पानां, स्थितिविशेषमात्मप्रदेशष्यवस्थानरूप, तीवमध्यममंदरूपाश्रद्धानासंयमकपायपरिणामनिवर्तनसामर्थ्यममनुभवाम्य च निर्वतयति ।तानि चात्मप्रदेशस्थान्यनंतप्रदेशेषु पुलस्कंधद्रव्याणि सन्निहितद्रव्यक्षेत्रकालभवभावसहायापेक्षया पुनरपि, मिथ्यात्वादिपरिणाममापादयन्ति । न हि सन्निहिताविकलकारणसमूहस्य अनुत्पत्तिर्नाम संभाव्यते । तेन चाश्रद्धानादिपारणामेन तथैव कर्मणामादानं. आत्तानां स्थितिः, सामातिशयः इत्यादिका परंपरता। तयानंतकालपरि भ्रमणमित महरनयमन
गोवियोग, एरोन विधारण मनो निवर्तयति यस्तस्य श्रामण्यमिति संबंधः । पिरगदादि य मणं जो यो मनो निगृहात हा दुई चिंतितमिदमिति निंदागाभ्यां तस्य धामण्यमिति संबंधः । करेदि अदिलज्जियं च मणं, करोत्यतीच लज्जापरं यो मनः । कथं संसारमदितं तत्कारणभूनान्परिणामान्मुक्ति तदुपायांध भावानधिगच्छतः श्रद्धानस्य तत्परिणामव्यपोहनामवं गृहीतनिग्रंथलिंगस्य चिंतेयमयुकेति, निरूपयत्ति, अतिमीडां मनसो जनयति ।
एवं बहिरंगयोगेन समाधिमिद्धिमनुशिष्यांतरंगयोगेन तामनुशास्ति
मूलारा--विणिप्पड विनिष्पतत् विनाशार्थे, नि बहिर्भावे प्रतिर्गमने । रत्नत्रयात्प्रत्युत्य विचित्रेषु शुद्धचिट्ठ पादहिभूतेषु रागादिषु गच्छदित्यर्थः। सह विचारेण, वर्तमान इति शेषः । अयं मिध्यात्वादिदुर्विपाककर्मणां कारणं, तानि च दुरंतसंसारदुःखफळानि, ततोऽस्मानिवृत्ति, श्रेयसीत्येवं मायो विमर्शश्चात्र विचारः। गिहिदि हा दुष्टं चिंतितं इति निंदागर्दाभ्यो निगृहादि । अनशनादिदुष्करतपोऽनुष्ठानद्वारेण क्षपितदुर्विकल्पशक्तिकं करोति वा । अदिलजिदं एवं गृहितलिंगरय मम कथमीटचिंता करोषीति निरूपणेनाविमान्न लज्जा नीतम् ।
अर्थ-जो मुनि अनेक प्रफारसे बाहर धुमनेवाले मनको विचारोंके द्वारा आत्मामें लगाता है, जो साधु अपनी
I
ONSERICA
३२१