________________
HARSetokarested
मूलाराधना
तस्स सामगण होदि । वक्ष्यमाणेन संबंधः । सुभसंकप्पपयारं जो कुणदि तस्स सामणं दोदित्ति संबंधनीय । शुभः संकल्पः तस्मिन्प्रकृयश्वारो गमनं प्रवृत्तिर्यस्य मनसस्तच्छुभसंकल्पप्रचार मनो यः करोति । सज्झायसण्णिहिदं यजो कुणदि तस्स सामपणं इति संबंधः । सम्यगध्ययन स्याध्यायः द्रुतविलंबितादिदोषरहितत्वं अर्थव्यंजनशुद्धिश्च सध्यावं । स पुनः पंचप्रकारः वाचनाप्रश्ना-प्रक्षामायधर्मोपदेशभेदेन ।
प्रश्नस्य कथं स्वाध्यायता? प्रश्नो हि अंथेऽर्थे वा संशयच्छेदाय इत्यमेवैतविति निश्चितार्थवसाधानाय वा प्रच्छन। तहिं वरच्छायप्रद्दमर्थ या सोऽधीते अध्ययनमवृत्यर्थत्यात् । प्रोऽध्ययनक्यपदेशः इंद्रमतिमाथे दारुणि इन्यव्यपदेश इव । अथवा किमिदमे लियामिति । मर्यात
श्व सविधान. । बसदेऽपि किमस्य वाक्यस्य पवस्य वायमर्थः इति । यद्वाप्यते पचं निधितवलाधानेऽथै प्रक्षे योज्यम् ।
. अनुप्रेक्षा कथं स्वाध्यायः ! अधिगतार्थस्य मनसाभ्यासोऽनुप्रेक्षा अन्तर्जल्परूपमध्ययनमस्त्येष तापीति मन्यते ।
घोषपरिशुद्ध थुतं परावर्त्यमानं भाम्नाय स्वाध्यायो भवत्येव ।
आक्षेपणी, विक्षेपणी, संजनी, निर्वेदनी चेति कथाश्वतम्रस्तासामुपदेशो धर्मोपदेशः स च स्वाध्यायः एतस्मिन्स्वाध्याय सम्यक् निहितं निक्षिप्त मनो यः करोति इत्यर्थः।
अन्नैवं पदघटना अध्याहतं कृस्था । इय दुठ्ठक मणो सो वारेदि अपं पडिहवेदि य जो मणं सुभसंकप्पपया रमेव कुणदि सज्झायसण्णिहिद काऊण इति । पर्व दुष्ट मनः स वारयति निश्चलं प्रतिष्टापयति वा । यो मनः शुभसंकल्प प्रचारमेव करोति । स्वाध्याये सन्निहितं कृत्वेति सूत्रार्थः । तस्येत्थंभूतस्य धामण्यं समानता वा भवति ।
एवं प्रबंधेन मनसो दुष्टता प्रकाश्य तददीष्टयकारिणः फलं गाथात्रयेणा
मूलारा-परिवेदि श्रद्धानसंयमादौ प्रतिष्ठापयत्ति । सुहसंकप्पपयारं । शुभपरिणामप्रचारं । शुभसकस्पेष ईदादिभफिजीवदयादिपु प्रचारः प्रवृत्तिर्यस्य । अत्रार्य सूत्रार्थः । स्याये सम्या निक्षिप्तं कृत्वा यो मनः शुभप्रवृत्तिकमेव करोति स तथा दुष्टं चारयति निश्चलं प्रतिष्ठापयति चैतत्तस्यैव च समाहितादिगुण श्रामण्यं भवतीति सम्बन्धः ।
अर्थ--उपयुक्त दुष्ट प्रवृत्ति करनेवाले मनको जो रागादि विकारोंसे हटाता हुवा सम्यग्दर्शनादिपरिणा. मोमें हद स्थिर करता है उस मुनिको समता भाव प्राप्त होता है. जो मुनि अपने मनको शुभविचारोंमें प्रवृत्त करता है और स्वाध्यायमें तत्पर करता है उसको समताभावकी प्राप्ति होती है.
विशेपार्थ-स्वाध्याय करते समय शाखकी पंक्तिया जल्दीसे अथवा अनिमदरीतीसे नहीं पढना चाहिये, अर्थशुद्धि और व्यंजन शुद्धिके तरफ ध्यान देना चाहिये. इस तरह जो-शास्त्र पहना वह स्याध्याय है. स्वाध्यायके वाचना