________________
फुलाराधना
आधास:
न प्रवर्तयितु मागे दुष्टो वाजीव शक्यते ॥
ग्रहीतुं शक्यते चेतो न मत्स्य इव वालनः॥ १३ ॥ विजयोदया-तत्तो तस्मात्प्रतिनियर्तनात् । दुपाने दुष्करे पंथे । पाडेदु मागें पातयितु किमिव । दुखो जहा यस्सो दुधोऽतिव्यालो यथैयाश्यः । पतेन तुष्करमार्गायपातित्वदोषः प्रकटितः । बीलणमच्छोव्व मसूणतरदेहमरस्य इस । धणि दुसरो णिप्रेतुं नितरां दुष्करं ग्रहीतुं मनः । एतेन दुरवग्रहता ण्यात्ता।
मूलारा-तत्तो अशक्यप्रतिनिवर्सनत्यात् । दुक्खं दुःशक । पाडेदु नेतुं । बील यमच्छोब्ब ममृणतरदेहेमस्थ इव । णिग्येत्तुं ग्रहीतुं । धणि अत्यर्थए ।
अर्थ--यदि मनको अयोग्य विषयसे हटाया जाये तो जैसा दुष्ट अश्व दुःखदायक मार्गमे मनुष्यको गिराता है वेसे दाखदायक कुमार्गमें यह जीवको गिराता है. इस माथासे दुष्करमार्गाचपातित्व नामका मनका दोप प्रगट होता है. जिसका देह अतिशय स्निग्ध है ऐसा बीलण मत्स्य हायसे नहीं पकड सकते है वैसे यह मन भी ग्रहण करना दुष्कर कार्य है. इससे दुरवग्रहता नामका दोष मनमें रहता है यह आचार्यने दिखाया है.
जरस य कदेण जीवा संसारमणतयं परिभमंति ।। भीमासुहगदिबहुल दुक्खसहस्साणि पायंता ॥ १३७|| यस्य दुःखसहस्राणि भजते वशवर्तिनः ॥
संसारसागरे घोरे चंभ्रम्यन्ने शरीरिणः ॥ १४०॥ विजयोदया-जस्ल य यस्य च । कदे करोति क्रियासामान्यवाची इद्द चेतावृत्तिर्गृहीतस्तेनायमर्थः यश मनसचेष्टितेन जीवाः संसार पंचविधं परावर्त परिश्रमन्ति । अणतगं अनंतप्रमाणावन्छिन । भीमासुहगदिबहुलं । भयाबहाशुभनरकादिगतिप्रचुर । दुसलहस्साणि शारीरागंतुकमामलस्वाभाधिकारयानि प्रत्येकमनकविकल्यानि । पावता मापनुवंतो जीवाः । पतेन चतुर्गतिपरावर्तमूलतादोषः प्रकटितः।