SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ क्लाराधना आश्वास पैसा मन भी एक विषयको छोडकर अतीव दूरके विपयको भी ग्रहण करता है, मनकी दूरके विषयको भी तत्काल ग्रहण करनारूप दुष्टता इस गाथासे आचार्यने प्रदर्शित की है. अंधलयबहिरमूवो ब्व मणो लहुमेव विप्पणासेइ ॥ दुक्खो य पडिणियत्तेदं जो गिरिसरिदमादं वा ॥ १३५ ॥ वांछिताभिमुख स्वान्तं निषढे केन शक्यते ।। नगापगापयो निन्ने प्राप्तं (तद्रुध्यते ) कथम् ॥ १३८ ।। न मूको बधिरोऽन्धो वा ते शृणोति पश्यति ।। वस्तु हेयमुपादेयं विषयाकुलितं मनः ॥ १३९ ।। विकल्पैर्विविधैर्लोक पूरायत्या मलीमसः ।। मेघवृन्दमिव स्वान्तं क्षणेनैव विनश्यति ॥ १४ ॥ विजयोदया-अंधलययहिरमूभी ब्व मणो हवह इति शेषः । अंधपधिरवन्मूकपच्च भवति मनः । कदाचित्कथंचित्कचिद्विषये सक्तं मनः सन्निहितमपि विषयं न पश्यति, न शृणोति, न ब्रवीति, ति । ननु चक्षुरादेः कर्तृता दर्शनादौन मनसम्तत्सर्वदापि न किंचित्पश्यति, न शृणोति चक्ति वा ? उच्यते-मनसः करणस्य कर्तृता परशुदिच्छनतीति यथा । यतदुक्तं भवति-इएव्ये जीवादिके, श्रोतव्ये जिनवचनादिके, स्वपरहितवाक्ये च कदाचिवप्रवृत्तिर्मनसो दुपतेति । यथा भूत्यो दुप इत्युच्यते स्वामिनो नियुक्त कर्मण्यप्रवर्तमानः । पचं मनोऽप्यात्मना नियुक्तेऽव्यापृतेदुमिति भावः । लहुमेव विपणासदिय आशु विनश्यति च । अनित्यतादोपतस्तु याथात्म्यग्राहिणो मनसः नो इंद्रियमतः दुःख अशक्यं । पद्धिनियत्ते, जं मतिनिवर्तयितुं यदन्यभूतरूपग्रहणे भूतरूपनिरास च प्रवृत्तं ताभ्यां निवर्तयितुं न शक्य रागादिसहचारित्वात् प्रतिनिवर्तयितुं । किमिव गिरिसरिदसोदंव्य नदीप्रवाह इच। मूलारा--बंधलयबहिरमूव अथमधिरभूकवद्भवति कदाचित्कथंचिद्विषये सक्तं मनः संनिहितमपि विषयं न पश्यति, न श्रृणोति, न ब्रवीति इत्यर्थः । अत्र सर्वत्र चक्षुरादिकर्तृकेऽपि दर्शनादौ मनसः करणस्य कर्तृत्वमुकं पक्षच्छिवाया परशोरिव आत्मनाए जीवादिफे द्रष्टुमिष्टे जिनवाक्ये, श्रोतुमिष्टे स्वपरहिवे च, बकुमिष्ट नियुज्यमानस्य मनसः कदाचिदप्रवृत्तिरेव दुष्टता स्वामिना भत्यस्य यथा निर्दिष्ट कर्मणि । लटुमेव विप्पणादि य आवेव विनश्यति प। एतेन वस्तुयायल्यमाहिणचित्तस्यानित्यत्वदोष उक्तः । दुःलो य दुखं अशक्यमित्यर्थः। पडिणिवत्तेदुज प्रतिनिवर्तयितुं वस्त्वन्य ३१५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy