________________
मूलाराधना
चाहिये ऐसी भव्योंको आज्ञा की है, गुणी लोगोंका विनय करनेसे उनके गुणोंको अपनी सम्मति है ऐसा सिद्ध होता है. अधीत दुसरोंके सम्यग्दर्शनादि गुण दीखनेपर विनयवान जन हर्पयुक्त होने हैं. यह हर्षित होना गुणानुमोदनको सूचित करता है. ये सब अपर कहे हुवे विनयके गुण है.
-
-
-
बिगनव्याख्यानानंतर समाधिनिरूपणाथ उत्तरप्रबंधः । योग्यस्य, गृहीतलिंगस्य, शानभावनांचनमय, मान निरूपित विगये वर्तमानस्य, रत्नत्रयमनसः, सम्यगाराधनं न्यास्यमित्यधिकारसंबंधोऽनुगंतव्यः । चेतः समाहित कीहक् तस्य वा समाहितस्य किंफन्टमिति चोद्यद्वयमतिविनोधनार्था गाथा विणयत्तिगर्द ।।
चित्तं समाहिदं जस्स होज्ज वज्जिदविसोत्तियं वासयं । सो वहदि णिरदिचारं सामण्णधुरं अपरिसंतो ॥ १३२ ॥
समाहिनंगलो रुप रसरशुभारुपम ॥
उद्यते तेन चारित्रमातेनापदृषणम् ॥ १३५ ।। विजयोदया:-चित्त समाहिद जस्स अस्स चित्तं घन्जिचिसोसिगं वसिय समाहिद इति पघटना । यस्य चेतः परित्यक्ताशुभपारणातिप्रसरं यशवर्ति च यत्र नियुके तय तिष्ठति, तच्चिस समाहितमिति प्रायम् । थम्यरेष विचार्यते । किमिदं चित नाममन रति चेद्रव्यमनो भाषमनश्चेति सविद्वप्रकार, कस्यह प्रावण ? न तावत् द्रव्यमनः पुनल. त्वावसंभविनी कर्मावाननिमित्सतया फर्मपरिणतिरिति । यज्जिवविसोत्तिगमिति। विशेषणमसंभवीति । न च तशयात्मनः तेन भाषमनो गृह्यते । नोइंद्रियमतिः सारागाविसहभाविनी । तहिता चास्तीति युज्यते यज्जदिसोत्तिगं इति विशेषणं । बसिगमिति च तस्यां घटते | नो इंद्रियमतिहानाचरणक्षयोपशमवत आत्मनो यशेन नो इंद्रियमतिर्वर्तते । तधा हिरागकोपभयदुःखादयो नटादीनां वशेन परिणामा यतेते तत्कार्यपुलकादिदर्शनेनानुमीयमानाः । तद्वदेव नोइंद्रियगतिरपि आन्मेच्छया छचिदेवावरुखानुभूयते इति । सो सः समाहिवाचत्तो वहदि धारयति । तथा व श्योगः-विनय यहति धारयति इति गम्यते । निरदिचारं निरतिचार निदो । सामण्णधुरंरागकोपानुपप्लुतचित्तः समण इत्युच्यत । तथा च नैरुक्तका यान्ति' सम्पायो 'समणो इति सगणस्स भायो सामाणं तच्च किं समानता चारित्रं । नस्य भारं फादर्श निरतिचार निर्मलं । अपरिसंतो अधान्तश्चारित्रभारोद्वनं फलं समाहितचित्तस्येत्याख्यातं भवति । अनिभृतमनस्ताया दोपारयानव्याजेन निभृतं मनः कार्यमिति द्रढयत्युत्तरगाधया। कश्चित्कंविदुज्जयिनीस्थं दक्षिणापथाभिमुखमाह अल्पधान्यः क्षुद्रजनबहुलो मिलदेशः इति । स पवमुक्तं प्रत्येति अर्य जनएदः सुभिक्षः सुजनाधिवास। इति ।