________________
मूलाराधना
३१०
समस्ताः संपदः सद्यो विधाय वशवर्तिनीः ॥ चिंतामणिरिवाभीष्टं विनयः कुरुते न किम् ॥ १३४ इति विनयः ॥
विजयोदया- किसी विनीतोऽयमिति संशब्दनं कीर्तिः । मेन्ती परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । परस्य दुःख नैवेच्छति विनीत रति । मापस्स भेजण मानस्य भंगः 1
मानाभिहित एब मानभंगः पूर्वसूत्रे ततः पौनरुपत्यं इत्युच्यते माणस्स भंजणं परस्त इति शेषः एकस्य विनयदर्शनात् परोऽपि स्वं मानं जहाति । गतानुगतिको हि प्रायेण लोकः । नूनमसिमानत्यामो गुणो अन्यथा किमित्ययं विनयं करोतीति । गुरवो हि यहुमान्याः कृता भवन्ति विनयेनेत्याह – गुरुजणे य यहुमाणो इति ।
तिराणं आणा संपादिदा होदिति शेषः । विनयमुपदिशतां तीर्थकृतां आशा संपादिता भवति, अनुष्ठितेन मित्रसेन कृतितं भवति इति केचित् । गुणेषु श्रद्धानादिषु हर्षः कृतो भवती त्येचं वदन्ति । एते विनयगुणाः गुणशब्द उपकारपत्रनोऽत्र विनयजन्यत्वाविनयस्य गुणा त्युच्यते ।
मूलाश - कित्ती विनीतोऽयमिति संशब्द। मिती परस्य हि दुःखं नैवेच्छति विनीतः । माणस्स भंजणं परस्व हि मानभंग एकस्य विनयदर्शनात्परोऽपि स्वमानं त्यजति । गतानुगतिकत्वाल्लोकस्य । गुर्वित्यादि । विनीतेन हि गुरवो बहुमान्याः कृताः स्युः | आणा संपादिता होदीति शेषः । गुणानुभोदा गुणिषु विनयं वितम्बता तद्गुणानुमननं कृतं स्यात् । गुणेपुवानुगत मोदो हर्षो गुणानुगोद: । विजयगुगा विनयकृता उपकाराः । विनयः । सूत्रतः । अतः २ ॥
अर्थ - जो मुनि गुरुजनोंका विनय करते हैं उनकी ये मुनि नम्र है' ऐसी कीर्ति जगमें फैलती है जो विनयी है उसको मैत्रीगुपणका लाभ होता है अर्थात् यह किसी को भी दुःख होवे ऐसी अभिलाषा रखता नहीं है. विनयगुण मानका नाश होता है. शंका - मार्दवगुणका वर्णन पिछली गाथा में किया है उससे ही मानभंगका वर्णन हो चुका पुनः इस गाथा में वर्णन करनेसे पुनरुक्ति दोष यहा हुआ है. उत्तर 'माणस्स भंजण' इन शब्दोंके आगे पर यह शब्द जोड़ देना चाहिये. अर्थात् एक मनुष्य विनय करता हुआ नजर आनस दूसरा भी अपना मान त्याग कर विनय करता है क्योंकि लोक प्रायः गतानुगतिक होते हैं. लोक भी ऐसा मनमें समझते हैं कि अभिमानका त्याग करना यह सद्गुण है यदि यह सद्गुण न होता तो यह पुरुष विनयगुणका क्यों आश्रय लेता ? विनयसे गुरुजनोंका आदर होता है, विनय करने से तीर्थकरोंकी आज्ञा जातीपाती है. तीर्थकरोने गुरुजनोका विनय करना पाली जाती हैं.
आव
३१