________________
मूलाराधना
माश्वासः
३०८
असा आर्जवं नाम जुमार्गवृत्तिः, शास्त्रनिर्दिष्ट वा चरपर्णा अजु । महब अभिमानत्यागो माईर्ष परगुणातिशये श्रद्धानेन, तम्माहात्म्यप्रकाशनेन च विनयेन च अभिमाननिरासा कृतो भवति ।
लायव विनीतो हि आचार्याविषु न्यस्तभरो भवतीति । लाघवं विनय मूलं । भत्ती बिनीतस्य हि सर्वजनो विनीतो भवति । इति विनयहेतुका भक्तिः। पल्दाइकरण च प्रकृष्ट सुखं प्रकृष्णसुखं प्रल्हादस्तस्य करण क्रिया प्रल्हादकरणमित्युच्यते । येषां विनयः क्रियते तेषां सुख संपादितं भवति इति परानुग्रहो गुणः आत्मनो वा परदादकरणं । कथमविनीतो हि निर्भर्सनादिमिरनवरतं दुःखितो भवति । विनीतो हि निर्भसनाद्यभावात्सुखी भवति । वाधामाये एव सुस्सा व्यवहारो लोके।
मूलारा --- आ यारेत्यादि आचारशासनिर्विष्टः क्रमः आचारजीद | कल्पगुणः प्रायश्चित्तशाने कृत उपकारस्तयोर्दीपना प्रकाशना । अन्ये तु कल्पा योग्या गुणा इत्याहुः । अत्तसोधि आत्मशुद्धिानिकपारणतज्ञानदर्शनवीतरागतालक्षणात्मशुद्धिनिमित्तत्वात् । णिज्झंझा वैमनस्याभावः । विनयहीनो हि गु दिनाननुगृहमाणो विमनस्कः स्यात्। अजवं आर्जवं नाम ऋजुमार्गवृत्तिः शास्त्रनिर्दिष्टं वाचरणं जुः । मद्दवं निरभिमानता । परगुणातिशयश्रद्धानेन तन्माहात्म्यमकाशनेन च विनयो ाभिमानं निरस्यति । लाघवं बिनीतस्याचार्यादिषु न्यस्तभारत्यालघुत्वं स्यात् । भत्ती विनीतस्य सर्वजनभाक्तिविषयत्वात् । पल्हादकरणं परेषां स्वस्य वा प्रकृष्टसुखोत्पादनम ।
अर्थ-रत्नत्रयके आचारका निरूपण करनेवाले पहिले अंगका आचार' यह नाम है. आचारशास्त्र में कहे हुए क्रमको आधारजीद कहते हैं, जिसमें अपराधानुरूप दंडका विधान कहा है उस शास्त्रको कल्पशास्त्र कहते हैं. इससे जो उपकार उत्पम होता है उसको कल्पगुण कहते हैं. इस कथनका यह आभपाय है-किया जानेवाला कायिक और वाचिक विनय आचारशास्त्रके क्रमको प्रकाशित करता है. कल्पशास्त्र भी विनयका नाश करनवालको दंड करता हुआ विनयको प्रगट करता है. अर्थात् कल्पशास्त्रके भयसे साधु विनय करने लगते हैं. विनयसे फल्प. संपादित उपकार प्रगट हो जाता है. ऐसा कोई आचार्य व्याख्यान करते हैं, दुसरे आचार्यका व्याख्यान इस प्रकार है-योग्य गुणाकी कल्प्यगुण कहते हैं. आचारका क्रम और कल्प्यगुण अर्थात योग्य गुण इनका जो प्रकाशन करना उसको 'आचारजीदकल्प्यगुणदीवणा ' ऐसा कहते हैं. अर्थात् विनय करनेसे श्रुतकी आराधना और चारित्रकी आराधना सिद्ध होती है ऐसा भाव समझना चाहिये,
विनयसे आत्मशुद्धि और निहझा ऐसे दो गुणोंकी प्राप्ति होती हैं, विनयस ज्ञानदर्शनरूप आत्मशुद्धि