SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आचाम: मूलाराधना ३०७ __ अर्थ जैसे दरवाजा इच्छित देशकी प्राप्तिका उपाय है वैसे संपूर्ण कर्मका नाशरूप जो मोक्ष उसकी प्राप्तिका विनय उपाय है, अतः विनय मोक्षका द्वार है ऐसा आचार्य कहते हैं, उक्त पांच प्रकारके बिनयोंमें जो हमेशा प्रवृत्ति करता है वह असंयमका त्याग करनेमें समर्थ होता है. विनय न करनेवाला मनुष्य उद्धत होकर | असंयमी बनता है, इसलिये विनयस संयमको प्राप्ति होती है. इंद्रियांक विषयस और कपायपरिणतीसे यदि आत्मा नहीं हटेगा तो इंद्रियर्सयम और प्राणिसंयमकी रक्षा कैसी होगी ? ज्ञानविनय, दर्शनविनय बगैरह विनयोंसे शून्य अनशनादि तप कर्मको पीडित नहीं कर सकता है. इसलिये विनय तपका कारण है ऐसा आचार्य कहते हैं. विनयसे ज्ञानकी प्राप्ति होती है. अविनयी मनुष्यको घानका लाभ होता नहीं विनय करनेवालेपर आचार्य प्रसन्न होते हैं. सर्व संघ भी उसके चश होता है. SERIA STATESTATEsamatara आयारजीदकप्पगुणदीवणा अत्तसोधि णिज्झंझा ॥ अञ्जव महर लाघव भत्ती पल्हादकरणं च ॥ १३ ॥ कल्याचारपरिज्ञानं दीपनं मानभंजनम् ॥ आत्मशुद्धिरवैचित्त्यं मैत्री मार्दवमार्जवम् ।। १३२॥ विजयोदया-आयारजीदकप्पगुणदीवणा रत्नत्रयाचरणनिरूपणपरतया प्रथममंगमाचारशब्दनोच्यते । बाचारशास्त्रनिर्दिष्टः क्रमः आचारजीदशन्देन उच्यते । करप्यते अभिधीयते येन अपराधानुरूपो दंडः स कल्पस्तस्य गुणः उपकारस्तेन निर्घस्यत्वात् । अनयोः प्रकाशनं आचारजीदकप्पगुणदीवणा । पतदुक्तं भवति-कायको याचिकश्च विनयः प्रवर्तमानः आचारशास्त्रनिर्दिष्ट क्रमं प्रकाशयति । कल्पोऽपि विनयं विनाशयतो दंड्यतो बिनय निरूपयति । तयास्य प्रवयते इति कल्पसंपाद्य उपकारः प्रकरितो भवति इति केषां विद्याथ्यानं । अन्ये तु वदन्ति । कल्प्यते इति कल्यं योग्य कल्प्या गुणाः कल्प्यगुणाः । आचारसमस्य करण्यानां च गुणानां प्रकाशन | आचारजीदकल्पगुणदीवणाशयेनोच्यते । भ्रताराधना चारित्राराधना च कृता भवतीत्येतदाण्यातं अनेनेति । अत्तसोधिणिसंझा विनयपरिणतिरात्मशुद्धीनदर्शनवीतरागास्मिकाया निमित्तमिति शात्मशुधिरुच्यते । अथवा ज्ञानादिविनयपरिणतिः कर्ममलापायलभ्यत्यात् शुद्धिरुच्यते आत्मनः पंकापायलभ्या जलादिशुद्धिरिष । बैमनस्याभावो णिझज्झा । विमनस्को भवति चिनयहीनो गुर्चादिभिरननुगृह्यमाणः । BengaNDIDISE
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy