________________
मूलारापना
बावा
३०६
Emai
பாத்துயரத்தத்தால்
विनयफलं गायाचतुष्टयेन व्याचिल्यामुर्विनयाभावे दोषप्रकाशनेन भयमुत्पाद्य विनये रखता कर्तुमाहमूलारा--सन्यकलाप्यं सर्षमभ्युदयनिःश्रेयसरूष कल्याणं स्थानमानैश्वर्यादिकमिद्रियानिद्रियसुखं च ।
विनयके अभावस कोनसे दोष उत्पन्न होते हैं. अर्थात् दोषप्रकटनसे भय उत्पन्न करके विनयम दृढ़ता उत्पन्न करते हैं.
अर्थ-जो मुनि विनय नहीं करता है. उसकी सब शिक्षा व्यर्थ होती है, क्योंकि उक्त पांच प्रकारका विनय शिक्षाका फल है. यदि शिक्षासे विनयकी प्राप्ति न हुई तो शिक्षाकी प्राप्ति करना व्यर्थ ही है. जैसे शिक्षाका फल विनय है वैसे विनयका फल क्या है ? पुरुषार्थ उसका फल है ऐसा किसीने उत्तर दिया. तब आचार्य कहते है कि नहीं यह उत्तर नहीं है, किंतु पंचकल्याणिकोंकी प्राप्ति होना, ऐश्वर्य प्राप्त होना, इंद्रियसुत्रकी प्राप्ति होना ये सब विनयके फल हैं.
----- -- - विणओ मोक्खद्दारं बिणयादो संजमो तबो णाणं । विणएणाराहिज्जइ आयरिओ सव्वसंघो य ॥ १२९ ॥ विमुक्तिः साध्यते येन श्रामण्यं येन वयते ॥ सूरिराराध्यते येन येन संघः प्रसाद्यते ॥ १३०॥ विनयेन विना तेन निति यो यियासति ।।
तरंडेन विना मन्ये सतितीति वारिधि ।। १३१ ।। विजयोदया-विणओ मोफ्सदारं यथा द्वारमभिमतदेशप्राप्स्पायस्तद्वत् मोक्षस्य निरवशेषकर्मापायस्य प्रान्त्यामुपायो बिनय रति मोक्षद्वारमित्युच्यते । निरूपिसेषु पंचमकारेषु विनयषु अनवरतं प्रवर्तमानो असंयम परिवर्तु शक्नोति नापरः । इंद्रियकपाययोगमणिधान यदि न स्यात् कमिद्रियसंयमा प्राणिसंयमो वा भवति । तयो तपः शानादिविनयशून्यं अनशनादिकं न कर्म तपतीति विनयहेतुकं तपस्त्वमिति मत्वोच्यते विनयासप इति । णाणं मानं च विनयहेनुकं । अविनीतो हि शान न लभते । विणरण विनयेन । भाराधिन्जवि आराध्यते स्पषशे स्थाप्यते। आयरिथो आचार्यः । सव्यसंम्रो य सर्व संघः ।
मूलारा-मोक्खदार यथा द्वारमभिमतदेशमामरुपायस्तद्धन्मोक्षप्राप्लेविनयो यथोक्ते विनये सत्येच कर्मापायसंभवात्
द्वारमभिमत
विनयेषु अनयम वा भवति । तथा मानव