________________
मूलाराधना
विजयोदया-उवसंतवयण प्रशांतरागकोपः उपांतः | तस्य वचनं उपशांतवचनं । विरामस्य विरोषस्य च यदचस्तंदव भायं । अगिहथवयर्ण गृहस्था मिथ्यादृष्टयोऽसंयता अयोग्यवचनधिकल्पानभिज्ञास्तां यद्वचनं न भवति । तस्य अमिधाने । अकिरिय पदकर्मव्यावर्णनपर यक्ष भवति। अहीलणं परानवशाकारि । पसो व्यावनितनवव्यापारः । वाचिगविणो वाग्विनयो । जधारिई यथाई। होमिकाप्यो कर्तव्यो भवति।
मूलारा-वसंतववर्ण विरागविरोपवचनं । अगित्यययणं गृहस्था मिथ्यादृष्टयोऽसंवताः योग्यवचनविकमालभिज्ञास्तद्वचनानभिधानं । अकिरियं कृप्याघारंभवर्णनशून्य । अहीलणं अवज्ञाधिक्षेपहीन ।
अर्थ-उपशांतवचन-जिसके राग और कोप शांत हुव है एसे व्यक्तीको 'उपशान्त' कहते है. उपशांत का जो भाषण उसके उपशांत वचन कहते हैं. अर्थात् रागद्वेषहित लोक जो भाषण करते हैं वही भाषण बोलना चाहिये. अगृहस्थ वचन-गृहस्थ अर्थात् मिथ्यादृष्टि और असंयमी लोक वे कोनसा भाषण बोलने योग्य है कोनसा योग्य नहीं है कुछ जानते नहीं हैं ऐसे लोगोंके सरीखा भाषण न बोलना चाहिये. अर्थात् योग्य भाषणको अगृहस्थ वचन कहते हैं. अक्रियवचन-असि, मषि, कृष्यादि पदकार्योंमे प्रधुत्त करनेवाला भाषण जीरराधाके लिये हेतु है. ऐसे भाषणका त्यागकर जीवोंका रक्षण करनेवाला भाषण बोलना चाहिये.
अहीलनवचन-न्दुसरोंकी अवज्ञा करनेवाला वचन नहीं बोलना चाहिये. इस प्रकारके यथायोग्य बचन बोलना यह वाचनिक विनय है.
- - -"-- - मानसिकचिनय निरूपयति
पापविसोत्तिय परिणामवजणं पियहिदे य परिणामो ॥ णायव्यो संखेवेण एसो माणस्सिओ विणओ ॥ १२५ ।। हितप्रियपरीणामं विदधानस्य मानसः॥
पापानवपरीणाम मुंयतो विनयो मतः ॥ १२६ विजयोदया-पापदिसोत्तिगपरिणामवजणं पापशब्देन अशुभकर्माण्युच्यते । स्रोतःप्रवाहः स्रोत इव अधि. च्छेदेन प्रवृत्तेः । कर्माणि अपि पापविस्रोतःशब्दन उच्यते । पापविनोतःप्रयोजनाः परिणामा पतेपां बर्जन । इह गुरुविनयस्य प्रस्तुतत्वात् गुरुविषयोऽशुभः परिणामः । आत्मनो यथेष्टचारित्त्वनिबारपाजनितक्रोधः । अविनीततादर्शनादनुप्रहाभावमपेक्ष्य नाध्यापयति । पूर्यवन्न मया सह संभाषणं करोति इति वा क्रोधः । गुरुविनये आलस्य, गुरं प्रत्यक्षा,
PAR