________________
भूलाराधना
आश्वास
पूजासंपादकं वाक्यमानिष्टुरमकर्कशम् ।।
अक्रियावर्णकं श्रव्यं सत्यं सूत्रानुवीचिकं ।। १२४ ।। विजयोदया-पूयावयणं पूजापुरस्सरं बचने भट्टारक रर्द शृणोमि, भगवत्रिदं कर्तुमिच्छामि युष्मदनुभयेत्यादिकं । हिदभासणं च भुर्वादीनां यद्धिसं लोकद्वयम्य तप भापणं । भितभाष यात्रता विविदिषितार्थप्रतिपत्तिभवति नारदेव वक्तव्यं न प्रसक्तानुसतं । मधुरं च धोत्रप्रियं । सुत्ताणुत्रीश्वियण सूत्रानुबीचिवचनं । भापासमित्यधिकार, यानि चान्यानि निर्दैि पानि बचासि ते कथनं । अणि दर अनिठुर पगचितपीडाकृतायनुयनं । अककसं वयणं अकर्कशे वचन थपरूपमिति यावत् ।
वाचिकविनयं गथाद्वयेनाह
मूलारा-पूयावरण पूजाबचनं । भट्टारक इदं शृणोमि, भगवभिदं कर्तु इच्छामि भवदाज्ञयेत्यादि । मिदभासणं यावता विवक्षितार्थस्य प्रतीतिः स्यात्तावन्मात्रस्यैव जल्पनं । मधुरं कर्णप्रिय । सुत्ताणुवीचिवयणं भापाममित्यधिकारोक्तबचोभाषणम् । अणिठ्ठुरं यन्मनःकदर्थनं न | अककस अपरुपं चित्तसुखद वा ।
बाचिकविनयका निरूपण दो गाथाओंसे आचार्य करते हैं. ___ अर्थ-आदरपूर्वक भापण करना बह पूजावचन कहा जाता है. जैसे हे पूज्य भट्ठारक मैं सुन रहा हूं, हे भगवन् मैं आपकी आज्ञासे यह कार्य करना चाहता हूं. द्वित भाषण-गुर्वादिकोंका इहपरलोकमें हित होगा ऐसा भाषण करना चाहिये. मित भापण-जितना योलनेसे अपने मनका अभिप्राय गुवादिजन जान सके उतना ही बोलना इससे जादा और अप्रासंगिक न बोलना. जो भाषण बोलना हो वह कर्णमधुर शास्त्रके अविरुद्ध होना चाहिये. भापा समितीके अधिकारमें जिन भापणोंका उल्लेख किया है वेहि बोलने चाहिये. अनिष्टुरभाषण दूसरोंके मनको दुःखित न कर देना, अकर्कश कटोरता जिसमें नहीं है ऐसा भाषण उपर्युक्त भाषण बोलना बचनविनय है. १२४
उबसंतत्रयणमगिहत्थवयणमकिरियमहीलणं वयणं ॥ एसो बाइयविणओ जहारिहो होदि कादश्यो ॥ १२४ ।। उपशांतमगार्हस्थ्य हित मितमहेडनम् ॥ योगिनो मापमाणस्य बिनघोवानि धाचिकः ॥ १२५ ।।