________________
मलाराधना २९९
बाधा हुई होगी तो उनको शीतल स्थान रहनेके लिये देना चाहिये. अथवा प्राममें वा नगरादिकोंमे जहां अपना रहनेका स्थान होगा बह गुरुओंको देना चाहिये.
आ
पडिरूवकायसंफासणदा पडिरूवकालकिरिया य ।। पेसणकरणं संथारकरणमुबकरणपडिलिहणं ॥ १२१ ।। देशकालवयोभावधर्मयोग्यक्रियाकृतिः॥
करण प्रेषणादीनामुपधेः प्रतिलेखनं ॥ १२२॥ विजयोदया-पडिरूबकायसंफासणदा कायस्य संस्पर्शनं कायसंस्पर्शनं । प्रतिरूप कायस्य संम्पर्शनं प्रतिरूपकायसंस्पर्शनं तस्य भावः मतिरुपकायसंस्पर्शनना । गुर्वादिशरीगनुकूल संस्पर्शन मिति यावत् ।
अयं चात्र कमा-मनागुपसृत्य स्थित्वा तदीयेन पिच्छेन काय त्रिः प्रमृज्य आगंतुकजीववाधापरिहारोपयुक्त सादगम स्वबळानुरूपं यात्र ग्राहम्मईनलहस्ताबदेव मर्दन कुर्यात् । उमणाभितप्तस्य यथा शैत्यं भवति तथा प्रशच्छीताम्य यथास्थयं तथा।
पडिरुवकालकिरिया य कालातोऽवस्थाविशेषो बालत्वादी कालशब्देनोच्यते कालप्रभवत्वात् । तन बालत्याद्यनुरूपयावृत्त्ये ति यावत् । पेसणकरण गुर्चादिभिराक्षप्तस्य । संथारकरणं तृणफलकादिकसंस्तरणक्रिया। उवकरणपडिलिहणे गुर्चादीनां ज्ञानसंयमोपकरणमतिलेखन अस्तमनवेलायां आदित्योद्मने च।
मूलारा-पडिरूवकायर्सफासणदा गुर्षादेः शरीरस्यानुकूलं स्पर्शनम । अयं चात्र क्रमः-नागुपसृत्य स्थित्वा तदीयेन पिच्छेन तत्काचं त्रिः प्रसृज्य आगंतुजीबाधापरिहारोपयुक्तः सादरः स्वबलानुरूपं यावत्सुखं मईयेत् । उण्णार्तस्य यथा शत्यं स्याच्छीतार्सम्य च यथो स्यात्तथा स्पृशेन् । पहिस्वकालकिरिया कालशब्देनात्र कालकृतो पालन्यद्यवस्थाविशेपो विवक्षितः । ततो थालत्याधनुरूपं वैयावृवं कुर्यादित्यवतिष्ठते । पेसणकरणं आसप्तस्य कार्यस्य निष्पादनं । संथारकरणं तृषफलकादिसंस्तरणक्रिया। उवगरणपडिलिइर्ण । गुर्वादीनां पुस्तकादेरस्तमनवेलायामादित्योद्गमने च प्रमार्जनम् ।
पडिस्वकायसंफासणदा इतिअर्थ-गुरु वगैरह मुनिओंके शरीरानुकूल मर्दन करना यह भी कायिक विनय है. इस विषयमें ऐसी
PARA