________________
आश्वास
मूलाराधना
२९७
गुर्वादेः । अणुसाहणा अनुब्रजनं । टीकाकारस्तु पकिछदसंसाणा शति पठति, व्याख्याति न, आचार्योपाध्यायादिभिः प्रार्थिलस्य मनसाभिलषितस्य सम्यक्प्रसाधर्म अनाज्ञातस्यापींगितेनैवावगम्येति ।
प्रत्यक्षकायिकविनयका आचार्य चार गाथाओंमें वर्णन करते हैं
अर्थ-गुरुजन, तपोधिक महान गैरह पूज्यमुनि आएर अधया प्रयास करते समय स्वयं बडे आदरसे ऊठना चाहिये, वंदना करना चाहिये और शरीरमें नम्रता लानी चाहिये, हात जोडने चाहिये, और मस्तकसे नमन करना चाहिये. तथा वे बैठ गये अथवा खड़े हुए हैं तो उनके पास जाना चाहिये, स्वागत करना चाहिये, जब गुरु आदिक पृज्यमुनि प्रयाण करते हैं तब उनके पीछे थोडे अन्तरसे हाथ और पावोंका चलते समय शब्द न होवे इस प्रकार शरीर नन करके शांतिसे गमन करना चाहिये. यदि साथ जानेकर प्रसंग आवे तो स्वशरीरमात्र प्रमाण भृमीका अन्तर छोरकर उनके अंगका अपने अंगको स्पर्श न होगा इस रीतीसे गमन करना चाहिये.
णांचं ठाण णीचं गमणं णीच च आसणं सयण ॥ आसणदाणं उबगरणदाणमोगासदाणं च ॥ १२० ।। नीचं यानमवस्थानं नीचं शयनमासनं ।।।
प्रदानमवकाशस्य विष्टरस्योपकारिणः ॥ १२१ ॥ विजयोदया–णीयं च भासणं नीचैरासनं । पृष्ठतः स्वहस्तपादश्वासादिमिरुपद्रुतो यथा न मयति गुर्चाविस्तयासनं । अतोऽभिमुखं मनागपसृत्य वामपार्वेऽनुद्धतस्पेषदवनतोसमांगस्य चासने । आसने गुरायुपविए स्वयं भूमा. बासनं च । सयण च णीयमिति एघटना । नीचैः शयनमिति यावत् । अनुत्तरे देशे शयनं, गुरुनाभिभमाणमात्रभूभागे या स्वशिगे भवति यथा तथा शयनं । हस्तपादादिभित्री यथा न घट्यते गुर्यादिः । आसणदाणं सितुमिच्छति इत्यपगम्य निमप्य चक्षुपा प्रमार्जनयोग्यं न वेति, पक्षात्प्रतिलेखनेन लाघवमाईवादिगुणान्वितेनातिशनकैः प्रमार्ण भूभाग पीठादिक या आसनवानं । उपकरणदानं ज्ञानसंयमी उपकियेते अनुगृह्येते येन तदुपकरणं पुस्तकादि प्रहीतुमाभिप्रेतं तस्य दान । अथवा उन्मोत्पादनैपणादिदोरदुएस्य सुप्रनिलेवनस्थात्मना लब्धस्य उपकरणस्य दानं । ओगासदाणं च अवकाशदानं च शीतातस्यावस्थितनिवातावकाशदान, उणार्वितस्य शीतलस्थानदानं, ग्रामनगरादिस्वावासस्थानदानं चा।
१ अनुन्नते देशे इति पाठः खपुस्तके ।
ASTMarera