________________
मूलारापना
आभास
विजयोदया-कागवारगमाणसिगोति पदसंबंधः । पंचमो विनयस्त्रिप्रकारः । कायेन, मनसा, वखसाच निर्वयते इति । सो पुण सत्यो स पुनखिप्रकारोऽपि विनयः। दुविधो द्विविधः । पचक्यो चेच प्रत्यक्षः । पारोपको परोक्षश्चेसि।
उपचारिकविनयं गाथादशकेनोपदिशतिमूलारा-पच्चम्खो प्रत्यक्षः संनिहितगुर्वादिविषयत्वात् । पारोक्यो परोक्षः। उपचार किया विरूपा करनेवाली गाथा
अर्थ-उपचारविनयके कायिक विनय, वाचनिक विनय, और मानसिक विनय गरी तीन भेद है. शरीरसे, वचनोंसे, और मनसे ये तीनो विनय किये जाते हैं इसलिये इनको कायिक विनय इत्यादि नाम प्राप्त हुए है. ये कायिकरिनयादि तीनो विनय प्रत्यक्ष और परोक्ष ऐसे दो प्रकारके हैं.
तत्र प्रत्यक्षकाधिविनयप्रदर्शनाय गाथाचतुष्टयमुत्तम्
अन्मुठ्ठाणं किदियम्भ णवंस अंजली य मुंडाणं ॥ पच्चुग्गच्छणेमत्तो पच्छिद अणुसाधणं चेव ॥ ११५ ॥ संभ्रमो नमन सूरेः कृतिक जलिक्रिया ॥
सम्मुखं यानमायाति यात्यनुव्रजनं पुनः ।। १२० ॥ विजयोदया-अभुक्षण अभ्युत्थानं गुर्यादीनां प्रवेश निःक्रममायोः। किदियम्म णचंसपो, बंदना, शरीरावनतिश्च । अंजलीय कृतांजलिपुटताचामुंडाणं शिरोषनतिश्च । पञ्चुग्गच्छर्ण प्रत्युद्गममं । आसीने स्थिते या गुरी। पच्छिद अणुसाधणं धेय स्वयं मच्छतः दूरपरिङ्कत्य निभूतकरचरणस्यावनतगात्रस्य गमनं, सहगमे धा पृष्ठतः सशरीरमाचप्रमाणभूभागेन तं परिहत्य गमनं ।
प्रत्यक्षकायिफविनयनिवदनाय गाथाचतुष्टयमाइ
मूलारा-अमुठ्ठाण गुर्वादीनां प्रवेशनिष्क्रमणयोः सम्मुखमुत्यानं । किरियम वंदना । णमणं शरीरावनतिः । अंजली करमुकुलीकरणम् । मुंडाणं शिरोवनतिः । अथवा मुंडानां मस्तकादीनां सम्बंधी अंजलिः मस्तके कृतांजलिपुटस्येत्यर्थः । पच्चुग्गच्छणं प्रत्युगमनमभिमुखगमनमित्यर्थः। एते आगच्छति सति गुरो, मान्यमुनी वा । पत्थिदस पलितस्य