________________
मूलारावना
२७३
दोष प्रकट करना व अपने दोप छिपाना, स्त्रीवेद- पुरुषाभिलाषा, पुरुषवेद- स्त्रीकी अभिलापा होना, नपुंसक वेद- दोनोंके साथ रमण करने की इच्छा होना, इन सर्व मनके परिणामको नोइंद्रिय प्रणिधाहते हैं. चारित्रचिनयेच्छु सुनिराज इन दो प्रणिधानों का त्याग करते हैं. इन दो प्रणिधानोंको जिन्होंने जीता है उनकी चारित्रचिनयका शीघ्र लाभ होता है. टीकाकार अपराजित रि उपर्युक्त तीन गाथाओं को क्षेपक समझते हैं.
तपोनिरूपणार्थं गाथाद्वयमुत्तरम्-
उत्तरगुणउज्जमणे सम्मं अधिआसणं च सढाए ॥ आवासयाणमुचिदाण अपरिहाणी अणुरसेओ ॥ ११६ ॥ परीषद सहिष्णुत्वं श्रद्धोत्तरगुणीयमः ॥
योग्य कसं हात्युत्सेधनिराकृतिः ॥ ११७ ॥
विजयोदया - सम्यग्दर्शनज्ञानान्यामुतरकालनावित्यात्संयमः उत्तरगुणशब्देनोच्यत । न हि श्रद्धानंशानं संयमः प्रवर्तते । अज्ञानतः श्रानरहितस्य वाऽसयमपरिहारो न संभाव्यते । तेनायमर्थ:-संयमोचनतपसो निर्जराहेतुता सति संगमे, नान्यथेति तपसः संयमः परिकरः । तथा चातुः संजमहीणं च तवं जो कुद्द विरत्वं कुण इति । सम्मं सम्यक । संशयं चांतरेण । अधियास सहने क्षुधादेः ।
अनशनामोदर्यवृत्तिपरिसंख्यानेषु नृजनितंवेदनया अव्याकुलता, कथमिदमुहामीति वा अना | मरुपानयोर्मनसोऽप्रणिधानं, अनि पिवामीति वा कथापरित्यागः, तत्कथनानादरः इतस्ततञ्चापरिवर्तनं । अत्रा वृ या बाधित एवं वचनं सहने अथवा भोजनविसे यांचाया अकरणं । आंगोऽस्युपवासेन रुष्टं भोक्तु न कोमि । श्रीग्धृतशर्करादिकः दातव्यमिति वचनेन यांचाया करणं मनसा वा री लत भई म्यान ति वाऽप्रार्थना । कायशया वा क्षीदिदानं हसितश्यमानमुखता गीतक्षायादाराने वा अर्पितानता। अन्ययभऽपि लाभालाभो परं तपोवृद्धिरिति नालाप सहने की। अथवा लौकिकानां धर्मस्थान वा सत्कार पुरस्काराकरण तपसि महति वर्तमान मेन पूजितः इति कोपसंशाकरण सत्कारपुरस्कार सहने वा ।
रसपरित्यागं कृतवतः रसवदाहारकथादर्शनोपजायमानत्तदा दराने वारणं रसपरित्यागजात शरीर संतापक्षमा वा सहनं आतापयोगधारिणो धर्माधुपनिपाते असंक्लिचिता तत्प्रतीकारयस्तुषु अनादरश्च सहनं । जनविधिकदेशे विशतः पिशाचव्यालमृगान्प्रवलोकना विकृत भीतिग्युदासोऽरतिविजयश्च सहनं । प्रायश्चित्तमाचरतोऽपि महदिदं दत्तं गुरुणा लावलं ममानिरूप्येति कोपाकरणं, प्रायथित करणजनितभ्रमेण वा असंक्लिष्टतासनं । शानधिको वर्तमानस्य * अयं पाठः कपुस्तके नास्ति । खपुस्तकटुद्धत्य संयोजितोऽत्र ।
---
३५
भधासः
२
२७३