SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ बलाराधना २६७ समिविभो समितयः । प्राणिपीडापरिहारारयतः सम्यगयनं प्रवृत्तिः समितिः । सम्यग्विशेषाणाज्जीवनिकाय स्वरूपान जानपुर स्सरा प्रवृत्तिर्गृहीता । ईयभाषेषणाशननिक्षेपोत्सर्गाः पंचसमितयः । " ईर्यादिसमितीनां वाकायगुप्तिभ्यां अविशेषततो भेदेनोपादानमनर्थक, प्राणिपीडाकारिण्याः कार्याक्रियाया निवृत्तिः कायगुप्तिः, ईर्यादिसमितयश्च तथाभूत काय क्रियानिवृतिरूपाः " अत्रोच्यते--- निवृत्तिरूपा गुप्तयः प्रवृत्तिरूपाः समितयः इति भेदैः विशिष्टा गमनभावणा भ्यवहरणग्रहण निक्षेपणोत्सर्गक्रियाः समितय इति उच्यन्ते । एसो एषः । चरितविणभो चारित्रविनयः । समासदो संक्षेपतः । माच्यो छातव्यः | होदि भवति । इंद्रियायाणिधानं मनोगुभिरेव किमर्थे पृथगुच्यते ? सत्यम् । चाकाय गुप्त्योरेव गुत्तीओ इत्यनेन परिग्रहः । अथवा रागद्वेपमिध्यात्वाद्यशुभ परिणाम बिरहो मनोगुप्तिः सामान्यभूता। इंद्रियकपायाप्रणिधानं तद्विशेषः । सामान्यविशेप्रयोश्च कथंचिद्धेन पीनरुत्यं मनोमुतावन्तर्भूतस्यापि इंद्रियपायमविधानस्य भेदेनोपादानं चारित्रार्थिनोऽवश्यं परिहार्यत्व स्थापनार्थे वा । ननु त्रयोदशविधं चारित्रं पंच महाव्रतानि, पंच समितयः तिस्रो गुप्तयः इति । ततः समितीनां गुप्तीनां चारित्रत्वे चारित्रचिनय इति कथं भेदेनाभिधानं व्रतान्येवान्यत्र चारित्रशब्देनोच्यते । तेषां परिकरत्वेनावस्थिताः गुप्तयः समितयश्चेति सूत्रकार स्याभिप्रायः । तथा चोकमनीः 'कर्मादाननिमित्तकियाभ्यश्च विरतिः अहिंसादिभेदेन पंचप्रकारा गुप्तिसमिति विस्तारसंक्षेपो भवति । कञ्चारित्रचिनयन्यास इति चेत् पंचविंशतिभावनाः । ' तत्स्थैर्यार्थ भावनाः पंच पंचेति निरूपिताः ॥ चारित्रविनयं निरूपयति — मूलाराधना - इंदियकसायपणिवाणं इह इंद्रियशब्देन मनोशामनोज्ञरूपादिसान्निध्ये रागद्वेपानुगत रूपादिनिर्मासाः प्रतीतयो गृहीताः । कषायाच भावक्रोधादयः तेष्वप्रणिधानमपरिणतिरात्मन इंद्रियकपायाप्रणिधानं । कसायपणिधानमित्यत्र शर्कध्वादित्यात्पररूपं । अन्ये तु प्रणिधानशब्देनात्र निरोधं व्याचक्षते । इंद्रियकषायनिरोध इत्यर्थः । सस्य व मनोगुप्रावन्तर्भूतस्यापि भेदेनेोपादानं चारित्रार्थिनोऽवश्यकार्यत्वख्यापनार्थ | चारित्रशब्देन चात्र प्रतान्येवेष्टानि तेषां च परिकरत्वेनावस्थिता गुप्तयः खामितयश्चेति सर्व सुस्थम् । अन्यैस्तु पंचविंशतिभावनाश्चारित्रविनय उक्तः ॥ चारित्रविनयनिरूपण करनेके लिये आचार्य आगेकी गाथा कहते हैं अर्थ - आत्माको इंद्र कहते हैं. इस इंद्रका जो चिह्न अर्थात् आत्माका स्वरूप पहिचाननेका जो साधन वह इंद्रिय है. यह इंद्रिय करण है, जो जो करण होता है वह कर्तासे युक्त रहता है. क्योंकि कर्ताको क्रिया करने में जिससे साहाय्य मिलता है वह करण है, इस करण के बिना कर्ता क्रिया नहीं कर सकता है, जैसे देवदच जब आश्वासः २ २६७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy