SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः उत्तर-विनयसामान्यकी अपेक्षासे सम्यक्त्वविनयको एक समझकर 'समत्तविणओ' यह एकवचनमें प्रयोग किया है. अतः एकवचनरूप किया हुवा पदसंस्कार अब बदलता नहीं है. चारित्रविनयनिरूपणाय गाथा इंदियकसायपणिधाणं पि य गुत्तीओ चेच समिदीओ !! एसो चरित्तविणओ समासदो होइ णायचो ॥ ११५ ॥ कुर्वतः समितीगुप्तीः प्रणिधानस्य वर्जनम् ॥ चारित्रविनयः साधोर्जायते सिद्धिसाधकः ॥११६ ॥ विजयोदया-दियकसायपणिधाणं पि य । इंद्र आत्मा तस्य लिंगमिंद्रियं । यरकरणं तत्कर्तृमद्यथा-परकाः । करणं च चक्षुरादिकं । तेनास्य कर्या केनचिद्भाब्य मिति । तच द्विविधं येद्रिय भावेन्द्रियमिति । तघ ट्रव्येन्द्रियं नाम निर्वृत्युपकरणो मसूरिकादिसंस्थानो यः शरीरावयवः कर्मणा निर्वयते इति निर्वृतिः । उपक्रियतेऽनुगृह्यते कानसाधनर्मिट्रियमनेनेत्युपकरणं अक्षिपश्रशुक्लकृष्णतारकादिकं । भाद्रियं नाम ज्ञानावरणक्षयोपशमविशेपोपलब्धिः, द्रव्येद्रियनिमित्तरूपाघुपलाधिध । इट्रियाशब्देन मनोशरूपादिसानिध्येन रागकोपानुगरूपादिनिर्भासा प्रतीतयो गृहीताः कर्ष ति हिसंति आत्मक्षेत्रमिति कषायाः । श्रथवा तरूणां वाल्कलरसः कपायः, कषाय व कषायात्युपमाद्वारेण क्रोधादी वर्तते कपायशन उपमार्थः । यथा कषायो घनावे साफ्ल्यशुद्धिमपनयति, निराक चाशक्यस्सहादात्मनो शानदर्शनशुपई विनाशयति, आरमाबलमव दुःखेनापोह्यते इति । यथा वा पटादेः स्थैर्य करोति कषायस्तवदेव कर्मणां स्थितिप्रकर्पमात्मनि निदधाति क्रोधादिः। इन्द्रियाणि च कषायाश्च इन्द्रियकषायाः । इन्द्रियकवाययोः अप्रणिधानं अनाक्षेपः आत्मनो व्यावर्णितेंद्रियकरायापरिणतिः । गुत्ती चेव गुप्तयश्च संसारकारणादात्मनो गोपनं गुप्तिः। संसारस्य द्रव्यक्षेत्रकालभावभवपरिवर्तनस्य कारणं कर्म शानावरणादि तस्मात्संसारकारणादात्मनो गोपनं रक्षा गुप्तिरित्याण्यायते । भावे तिः, अपादानसाधनो वा, यतो गोपनं सा गुप्तिः । गोपगतीति कर्तृसाधनो वा तिन् । शब्दार्थव्ययस्थेयम् । किं स्वरूपं तस्यां इति चेत् । सम्यम्योगनिग्रहो गुमिः । कायवाङ्मनःकर्मणां प्राकाम्यामावो निग्रहः, यथएचारिताभायो गुतिः । सम्यगिति चिशेषणात्पूजापुरस्सगं कियां संयतो महानयमिति यशश्वानपेक्ष्य पारलौकिकमिट्रिय सुस्र या क्रियमाणा गुसिरिति कथ्यते । इति सूरयो व्यवस्थिताः । रागकोपाभ्यां अनुपटुता नोइंद्रियमतिः मनोगुमिगिन महे । एवं चार्य वक्ष्यति सूत्रकारो 'जा रागादिणियत्ती मणस्स जाणादितं मणीगुत्ति ' मिति । अनृतपरुपकर्कशमिथ्यात्वासंयमनिमित्तवचनानां अवक्तृता वाग्गुप्तिः । अप्रमत्ततया यदप्रत्यवेक्षिताप्रमार्जितभूभागऽचंक्रमणं, द्रव्यांतरादाननिक्षेपशयनासनक्रियाणां अफरणं कायगुप्तिः कायोत्सर्गो पा । २६६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy