________________
पूलाराषना।
आश्वास
२६५
-
दर्शनविनयसूचनपरोत्तरगाथा
उवगृहणादिया पुव्वुत्ता तह भात्तियादिया य गुणा । सकादिवजणं पि य णेओ सम्मतविणओ सो ॥ ११४ ॥ उपहादितात्पर्य भक्त्यादिकरणोद्यमः ॥
सम्यक्त्वविनयो ज्ञेयः शङ्कादीनां च बजैनम् ॥ ११५ ।। विजयोदया-उबगृहणादिगा उपहणादिकाः । उपचहणं, स्थितिकरण, वात्सल्य, प्रभावना चेत्यने । पुय्युत्ता पूर्वानाथरता पूर्वका अस्मारी भूमापूधगसूत्रम "उधाहणां ठविकरण बच्छहपभावणा भणिदा" इत्यननोत्ताः पूर्व. मुक्ताः । पूक्तिो वा सम्मत्तविणगो सम्यक्त्वविनय रति संबंधनीयं । सध भत्तियादिगा य गुणा तथा ममत्यादिकाध गुणाः विनयस्तथा ते तरप्रकारेण अवस्थिताः इति । अहंदादिविपया मक्यादिगुणा रति यावत् । संकादिवजण पि य शंफादिवर्जनं च । चशनः पादपूरणःओ शेयः ॥ सम्मत्तविणओ सम्यक्स्यविनय इति ॥ उहणादीनां भक्त्यादीनां च गुणानां बहुत्वात् तेषामेव च चिनयत्वात् समतविणया इति वाच्यमिति चेत्, विनयसामान्यापेक्षया तस्यैकत्वादेकअबनेन पदसंस्कारः रुतो न निवर्तते । न च पदातरवाच्यापेक्षया बहुत्वमस्तीत्येतावता अप्रतिपदिका सुत्रुत्पद्यते । तथा च प्रयोगः वृक्ष एव वनमिति ॥
सम्यक्त्यविनय निर्दिशति-- मूलाराधना—स्पष्ट । दर्शनविनयकी सूचना करनेवाली गाथा
अर्थ-उपमूहन, स्थितिकरण, वात्सल्य और प्रभावना ऐसे सम्यग्दर्शनके चार गुण पूर्वाचायाँने कहे हैं तथा इस ग्रंथके कर्ताने भी पीछे ' उवगृहणठिदिकरण बच्छल्ल पभावणा गुणा भणिदा । इस गाथामें इनका वर्णन किया है, अहंदादिकी भाक्त, पूजा, वर्णजनन बगैरह गुणोंका भी वर्णन पीछे विशदतया किया है इन सबोंको दर्शनविनय कहते हैं. शंका, कांक्षा, चिचिकित्सा, परदृष्टिप्रशंसा व अनायतनसेकन ऐसे सम्यग्दर्शनके पांच दोप हैं इनका त्याग करना यह भी दर्शनविनय है.
शंका--उपगृहनादिगुण, भक्त्यादिगुण इनकी संख्या बहुत है और ये ही दर्शनविनयके स्वरूप है अतः गाथाम 'सम्मत्तविणओ'ऐसा एकवचनका प्रयोग अयोग्य है. 'सम्मत्तविणया ऐसा बहुवचनमें प्रयोग होना चाहिये.
-
२६५
३४